________________
प्रज्ञापनया: मल
य० वृत्तौ.
॥३२७॥
Jain Education International
संपजमाणगती ४, से किं तं पोग्गलगती १, २ जं णं परमाणुपोग्गलाणं जाव अनंतपए सियाणं खंधाणं गती पवत्तति सेतं पोग्गलगती ५, से किं तं मंड्यगती १, २ जण्णं मंडूओ फिडित्ता गच्छति, से तं मंडूयगती ६, से किं तं णावागती ?, जण्णं णावा पुववेतालीओ दाहिणवेयालिं जलपहेणं गच्छति, दाहिणवेतालिओ वा अवरवेतालिं जलपणं गच्छति से तं णावागती ७, से किं तं णयगती १, २ जण्णं णेगमसंगहववहारउज्जुसु यसद्दसमभिरूढएवंभूयाणं नयाणं जा गती अहवा सवणयावि जं इच्छंति, से तं नयगती ८, से किं तं छायागती ?, २ जं णं हयछायं वा गयछायं वा नरछायं वा किण्णरछायं वा महोरगछायं वा गंधवछायं वा उसहछायं वा रहछायं वा छत्तछायं वा उवसंपज्जित्ताणं गच्छति से तं छायागती ९, से किं तं छायाणुवायगती १, २ जेणं पुरिसं छाया अणुगच्छति नो पुरिसे छायं अणुगच्छति, से तं छायाअणुवायगती १०, से किं तं लेस्सागती १, २ जण्णं किण्हलेसा नीललेसं पप्प तारूवत्ताए तावण्णतातागंधत्ता तारसत्ताए ताफासत्ताते भुज्जो २ परिणमति, एवं नीललेसा काउलेसं पप्प तारूवत्ताए जाव ता फासताए परिणमति, एवं काउलेसावि तेउलेसं तेउलेसावि पम्हलेस पम्हलेसावि सुकलेसं पप्प तारूवत्ताते जाव परिणमति, से तं सागती ११, से किं तं लेसाणुवायगती १, २ जल्लेसाई दबाई परियाइत्ता कालं करेइ तल्लेसेसु उववज्जति, तं०किण्हलेसेसु वा जाव सुकलेसेसु वा, से तं लेसाणुवायगती १२, से किं तं उद्दिस्सपविभत्तगती १, २ जण्णं आयरियं वा उवज्झायं वा थेरं वा पवसिं वा गणि वा गणहरं वा गणावच्छेदं वा उद्दिसिय २ गच्छति, से तं उद्दिस्सिय विभत्तमती १३, से किं तं चउपुरिसपविभतगती है, से जहानामए चचारि पुरिसा समगं पज्जवट्ठिया समगं पट्ठिता १ समगं पजबष्ट्ठिया
For Personal & Private Use Only
१६ प्रयो
गपदं
॥ ३२७॥
www.jainelibrary.org