Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 11
________________ * એક થાળીમાં ચંદન તથા બાદલાની વાટકી અને ઝીણાં ફૂલ લઈને ઉભા રહેવું. ॐ त्रसरूपोऽहं संसारिजीवः सुवासनः सुगन्धः सुमेधा एकचित्तो निरवद्यार्हदर्चने निर्व्यथो भूयासं निष्पापो भूयासं निरूपद्रवो भूयासं मत्संश्रिता अन्येऽपि संसारिजीवा निरवद्याय-हंदर्चने निर्व्यथा भूयासुः निष्पापा भूयासुः निरूपद्रवा भूयासुः ।। જ પોતાના હાથે પોતાના મસ્તકમાં તિલક કરવું. બાદલો ચોડવો તથા ફુલ માથા ઉપર મૂકવું. જળ કળશ હાથમાં લઈને ॐ पृथिव्यप्तेजो- वायुवनस्पतित्रसकाया- एक-द्वि-त्रि- चतुष्पञ्चेन्द्रिया - स्तिर्यग्मनुष्य - नारकदेवगतिगता-श्चतुर्दशरज्ज्वात्मक-लोकाकाशनिवासिनः इह श्रीजिनार्चने कृतानुमोदनाः सन्तु, निष्पापाः सन्तु, निरपायाः सन्तु, सुखिनः सन्तु, प्राप्तकायाः सन्तु, बोधमाप्नुवन्तु स्वाहा ।। જ બે હાથ જોડીને પ્રાર્થના. शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवन्तु लोका : ।। सर्वेऽपि सन्तु सुखिनः, सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग् भवेत् ।। પુનઃ જળકળશ હાથમાં લઈને નીચેનો મંત્ર બોલીને ભૂમી ઉપર જળ છંટકાવ કરવો. ॐ भूतधात्री पवित्रास्तु, अधिवासितास्तु, सुप्रोक्षितास्तु, स्वाहा ।।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108