Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 9
________________ પૂર્વાચાર્યોએ બતાવેલી, મહાપ્રભાવશાલી, માંત્રિક અને તાંત્રિક અનુષ્ઠાન સ્વરૂપ આત્મરક્ષા તે તે મુદ્રાઓ સાથે નીચેના સ્તોત્રથી કરવી. ।। श्रीवज्रपञ्जरस्तोत्रम् || ॐ परमेष्ठिनमस्कारं सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ।।१।। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सद्व्यसिद्धाणं मुखे मुखपटं वरम् ॥२॥ ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो दृढम् ||३|| ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे। एसो पञ्च-नमुक्कारो शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं पिधानं देहरक्षणे महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता कथिता पूर्वसूरिभिः यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि- राधिश्चापि कदाचन ॥८॥ ક્ષેત્રપાલની અનુજ્ઞા સ્વરૂપ નીચેના મંત્રથી ક્ષેત્રપાલનું પૂજન કરવું. बहिः 11411 ॥। ६ ।। 11011 ।। ॐ क्ष क्ष क्षू क्ष क्ष क्षः अत्रस्थ क्षेत्रपालाय स्वाहा । । नारियेल, यमेलीनुं तेल, डेशर, भसुहनुं ल. पाटला उपर लीतुं 1 4

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 108