Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 48
________________ ૧૫. કુસુમાંજલિ પંદરમી: કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ સ્વાગતાવૃત્તાનિ॰) आततायिनिकरं परिनिघ्न, नाततायिचरितः परमेष्ठी । एकपादरचनासुकृताशी-, रेकपाददयिताकगनीयः ||१|| वर्षदानकरभाजितलक्ष्मी, श्चारुभीरुकरिभाजितवित्तः । मुक्तशुभ्रव्रतलालसहारो, ध्वस्तभूरितरलालसकृत्यः ।।२।। युक्तसत्यबहुमानवदान्यः, कल्पितद्रविणमानवदान्यः । देशनारचितसाधुविचारो, मुक्तताविजितसाधुविचारः ||३|| । उक्तसंशयहरोरुकृतान्त-स्तान्तसेवकपलायकृतान्तः पावनीकृतवरिष्ठकृतान्त-स्तां तथा गिरमवेत्य कृतान्तः ।।४।। यच्छतु श्रियमनर्गलदानो, दानवस्त्रिदशपुण्यनिदानः | दानवार्थकरिविभ्रमयानो, यानवर्जितपदोतियानः || ५ || ४ पूभ : अमृतविहितपोषं शैशवं यस्य पूर्वा-दमृतपथनिदेशाद् दुर्घरा कीर्तिरासीत् । अमृतरचितभिक्षा यस्य वृत्तिव्रतादो - रमृतममृतसंस्थस्यार्चनायास्तु तस्य ।। नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० ୪୪

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108