Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 56
________________ પર ૨૩. કુસુમાંજલિ ત્રેવીસમી : કુસુમાંજલિ લઈને નમોડર્વત્ (રાગ પૃથ્વી ) अनारतमनारतं सगुणसङ्कलं सडलं, विशालकविशालकं स्मरगजेसमंजे समम् । सुधाकरं सुधाकरं निजगिराजितं राजितं, जिनेश्वरं जिनेश्वरं प्रणिपतामि तं तापितम् ।।१।। जरामरणबाधनं विलयसाधुतासाधनं, नमामि परमेश्वरं स्तुतिनिषक्तवागीश्वरम् । जरामरणबाधनं विलयसाधुतासाधनं, कुरङ्गनयनालटत् कटुकटाक्षतीव्रव्रतम् ।।२।। अनन्यशुभदेशना-वशगतोरू-देवासुरं, पुराणपुरुषार्दनप्रचलदक्षभंगिश्रियम् । अशेषमुनिमंडली-प्रणतिरंजिताखंडलं, पुराणपुरुषार्दनप्रचलदक्षभंगिश्रियम् ।।३।। स्मरामि तव शासनं सुकृतसत्त्वसंरक्षणं, महाकुमतवारणं सुकृतसत्त्वसंरक्षणम् । परिस्फुरदुपासकं मृदुतया महाचेतनं, वीतीर्णजननिर्वृतिं मृदुतया महाचेतनम् ।।४।। पयोधरविहारणं जिनवरं श्रियां कारणं, पयोधरविहारणं सरलदेहिनां तारणम् । अनंगकपरासनं नमत मंक्षु तीर्थेश्वरं, अनंगकपरासनं विधृतयोग-नित्यस्मृतम् ।।५।। અધિકૃત જિનસ્તુતિ : त्वय्यज्ञाते स्तुतिपदमहो किं त्वयि ज्ञातरुपे, स्तुत्युत्कण्ठा न तदुभयथा त्वत्स्तुतिर्नाथ योग्या । तस्मात्सिद्ध्युवजनविधिना किंचिदाख्यातिभाजो, लोका भक्तिप्रगुणहृदया नापराधास्पदं स्युः ।। नमुत्युरi... धूप सईने (२|| २२) ऊर्ध्वाधोभूमिवासि०

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108