Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan
View full book text
________________
स्तः स्वाहा । १६ । अनुराधांप्रति-ॐ नमः घृणि घृणि नमो मित्राय स्वाहा ।। ॐ नमो मित्राय
अनुराधेश्वराय मित्र इह० शेषं पूर्ववत् ।। ।।१७।। ॐ रां मित्रः सन्तर्पितोऽस्तु स्वाहा । १७ । * ज्येष्ठां प्रति-ॐ वषट् नम इन्द्राय स्वाहा ।। ॐ नम इन्द्राय ज्येष्ठेश्वराय इन्द्र इह० शेषं
पूर्ववत् ।। ।।१८।। ॐ रां इन्द्रः सन्तर्पितोऽस्तु स्वाहा । १८ । * मूलं प्रति-ॐ पं पं नमो निर्ऋतये स्वाहा ।। ॐ नम नैर्ऋताय मूलाधीशाय नैर्ऋत इह० शेष
पूर्ववत् ।।१९।। ॐ रां निर्ऋतिः सन्तर्पितोऽस्तु स्वाहा । १९ । * पूर्वाषाढा प्रति-ॐ वं वं नमो जलाय स्वाहा ।। ॐ नमो जलाय पूर्वाषाढास्वामिने जल इल०
शेष० पूर्ववत् ।।२०।। ॐ रां जलः सन्तर्पितोऽस्तु स्वाहा । २० । उत्तराषाढां प्रति-ॐ विश्व विश्व नमो विश्वदेवेभ्यः स्वाहा ।। ॐ नमो विश्वदेवेभ्यः उत्तराषाढास्वामिभ्यः विश्वे देवा इह० शेषं पूर्वषत् ।। बहुव० ।।२१।। ॐ रां विश्वदेवाः
सन्तर्पिता:सन्तु स्वाहा । २१ । * अभिजितं प्रति-ॐ ब्रह्म ब्रह्म नमो ब्रह्मणे स्वाहा ।। ॐ नमो ब्रह्मणे अभिजिदधीशाय ब्रह्मन्
इह० शेषं पूर्ववत् ।। २२।। ॐ रां ब्रह्मा सन्तर्पितोऽस्तु स्वाहा । २२ ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108