Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 88
________________ भीभ हिवसे डरवानी विधि: ।। बृहत्स्नानविधिः || કુસુમાંજલી લઈને पूर्वं जन्मनि मेरुभूध्रशिखरे सर्वैः सुराधीश्वरैः- राज्योद्भूतिमहे महर्द्धिसहितैः पूर्वेऽभिषिक्ता जिनाः । तामेवानुकृतिं विधाय हृदये भक्तिप्रकर्षान्विताः, कुर्मः स्वस्वगुणानुसारवशतो बिम्बाभिषेकोत्सवम् ।।१ ।। કુસુમાંજલી લઈને मृत्कुंभाः कलयन्तु रत्नघटितां पीठं पुनर्मेरुता - मानीतानि जलानि सप्तजलधिक्षीराज्यदध्यात्मताम् । बिम्बं पारगतत्वमत्र सकलः संघः सुराधीशतां, येन स्यादयमुत्तमः सुविहितः स्नात्राभिषेकोत्सवः ।।२।। કુસુમાંજલી લઈને आत्मशक्तिसमानीतैः सत्यं चामृतवस्तुभिः । तद्वार्धिकल्पनां कृत्वा स्नपयामि जिनेश्वरम् ।।३।। દુધના કળશો લઈને भगवन्मनोगुणयशोऽनुकारि-, दुग्धाब्धितः समानीतम् । दुग्धं विदग्धहृदयं, पुनातु दत्तं जिनस्नात्रे ।।१।। દહીના કળશો લઈને दधिमुखमहीघ्रवर्णं, दधिसागरतः समाहृतं भक्त्या । दधि विदधातु शुभविधिं, दघिसारपुरस्कृतं जिनस्नात्रे ।।२।। ઘી મિશ્રિત જળના કળશો લઈને ८४

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108