Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 93
________________ * जोना था धरावा. सन्नालिकेरफलपूर-रसालजम्बू-द्राक्षापरुषकसुदाडिमनागरङ्गै । वातामपूगकदलीफलजंभमुख्यैः श्रेष्ठैः, फलैर्जिनपतिं परिपूजयामः ।।१। यत्कृतं स्नात्रपर्यन्ते सुरेन्द्रैः फलढौकनम् । तदिहास्मत्करावस्तु यथासम्पत्तिनिर्मितम् ।।२।। જ અક્ષતનો થાળ ધરાવવો | સાથીયાદિ કરવા. अखंडिताक्षतैः पूजा, या कृता हरिणाहतः । सास्तु भव्यकरांभोजै-,स्त्र बिम्बे विनिर्मिता ।।१।। જ ૪ જળ કળશો પ્રભુજીની આગળ સ્થાપવા. निर्झरनदीपयोनिधि-,वापीकूपादितः समानीतम् । सलिलं जिनपूजाया-,महाय निहन्तु भववाहम् ।।१ ।। मेरुशृङ्गे जगद्भर्तुः, सुरेन्द्रैर्यज्जलार्चनम् । विहितं तदिह प्रौढ-,मातनोत्वस्मदादृतम् ।।२।। * ધૂપ પૂજા કરવી. कर्पूरागरुचन्दनादिभिरलं कस्तूरिकामिश्रितैः, सिल्हाद्यैः सुसुगन्धिभिर्बहुतरै-धूपैः कृशानूद्गतैः । पातालक्षितिगोनिवासिमरुतां संप्रीणकैरुत्तमै-धूमाक्रान्तनभस्तलैर्जिनपतिं संपूजयामोऽधुना ।।१।। या धूपपूजा देवेन्द्रैः, स्नात्रानन्तरमादधे । जिनेन्द्रस्यास्मदुत्कर्षा-,दस्तु स्नात्रमहोत्सवे ।।२।। * Elus धरवा. अन्तर्योंतियोतितो यस्य कायो, यत्संस्मृत्या ज्योतिरुत्कर्षमेति । तस्याभ्यासे निर्मितं दीपदानं, लोकाचारख्यापनाय प्रभाति ||१|| या दीपमाला देवेन्द्रैः, सुमेरौ स्वामिनः कृता । स्नात्रान्तर्गतमस्माकं, विनिहन्तु तमोभरम् ।।२।। આ ષડ્રસ ભોજનના થાળ તથા નૈવેધના થાળ ધરાવવા.

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108