Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 64
________________ ६० श्रीइन्द्र सायुध सवाहन सपरिच्छद इह शान्तिक-पूजामहोत्सवे आगच्छ आगच्छ, इदमयं पाद्यं बलिं चलं गृहाण गृहाण, सन्निहितो भव भव स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूपं, दीपं, नैवेद्यं, सर्वोपचारान् गृहाण गृहाण, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं कुरु कुरु सर्वसमीहितानि देहि देहि स्वाहा । ॐ रां इन्द्रः संतर्पितोऽस्तु स्वाहा |.१।। अग्निं प्रतिनीलाभाच्छादलीलाललितविलुलितालंकृतालंभविष्णु-स्फूर्जद्रोचिष्णुरोचिर्निचयचतुरतावंचितोदंचिदेहः । नव्यांभोदप्रमोदप्रमुदितसमदाकर्णविद्वेषिधूम-ध्वान्तध्वंसिध्वजश्रीरधिकतरधियं हव्यवाहो धिनोतु ।। ॐ नमः श्री अग्नये सर्वदेवमुखाय प्रभूततेजोमयाय आग्नेयदिगधीश्वराय कपिलवर्णाय छागवाहनाय नीलाम्बराय धनुर्बाणहस्ताय श्रीअग्ने सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।२।। ॐ रां अग्निः संतर्पितोऽस्तु स्वाहा ।।२।। यमं प्रतिदैत्यालीमुंडखंडीकरणसुडमरोइंडशुंडप्रचंड- दोर्दडाडंबरेण प्रतिहरदनुगं भापपन् विघ्नजातम् । कालिन्दीनीलमीलत्सलिलविलुनितालंकृतोद्यल्लुलाय-न्यस्ताघ्रिर्धर्मराजो जिनवरभवने धर्मबुद्धि ददातु ।। ॐ घं घं घं नमो यमाय धर्मराजाय दक्षिणदिगधीशाय समवर्तिने धर्माधर्मविचारकरणाय कृष्णवर्णाय चर्मावरणाय महिषवाहनाय दंडहस्ताय श्रीयम सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।३।। ॐ रां यमः संतर्पितोऽस्तु स्वाहा ||३|| नितिं प्रति

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108