Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 50
________________ ૧૭.કુસુમાંજલિ સત્તરમી: કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ મત્તમયુર૦) तारं तारंगमलनैः स्यादवतारं सारं सारंगेक्षणनार्यक्षतसारम् । कामं कामं घातितवन्तं कृतकामं, वामं वामं द्रुतमुज्झितगतवामम् ।।१।। देहं देहं त्यक्त्वा नम्रोरुविदेहं भावं भावं मुक्त्वा वेगं द्रुतभावम् । नारं नारं शुद्धभवन्तं भुवनारं, मारं मारं विश्वजयं तं सुकुमारम् ।।२।। देवं देवं पादतलालन्नरदेवं, नाथं नाथं चान्तिकदीप्यच्छुरनाथम् । पाकं पाकं संयमयन्तं कृतपाकं, वृद्धं वृद्धं कुड्मलयन्तं सुरवृद्धम् ।।३।। कारं कारं भाविरसानामुपकारं, काम्यं काम्यं भाविरसानामतिकाम्यम् । जीवं जीवं भाविरसानामुपजीवं, वन्दे वन्दे भाविरसानामभिवन्दे ।।४।। सर्वैः कार्यैः सङ्कुलरत्नं कुलरत्नं, शुद्वस्फूर्त्या भाविवितानं विवितानम् वन्दे जातत्राससमाधिं ससमाधिं, तीर्थाधीशं सङ्गतसङ्गं गतसङ्गम् ।।५।। पंयाग स्पर्श : स्वामिन् जायेताखिललोकोऽभयरक्षो, नामोच्चारात्तीर्थकराणामनघानाम् । यत्तबिम्बे रक्षणकर्म व्यवसेयं, तत्र प्रायः श्लाघ्यतमः स्याद् व्यवहारः ||१|| बिम्बे ह्रां ह्रीं हु हौ ह्रः रूपैः पञ्चशून्यैः पञ्चांग (ललाट-नयन-हृदय-सर्वांग- पीठ) रक्षा गुरुभिः कार्या । नमुत्थुए ... धूप बने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० ४६

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108