Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 7
________________ अर्हतो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धिस्थिता, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु मङ्गलम् ।। १ ।। श्रीमते शांतिनाथाय नमः शांति विधायिने । त्रैलोक्यस्यामराधीश, मुकुटाभ्यर्चितांधये ।। आदिमं पृथिवीनाथ - मादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च ऋषभस्वामिनं स्तुमः ।। स्वस्ति : नमोऽर्हत्-सिद्धाचार्योपाध्याय - सर्वसाधुभ्यः सम्यग्दर्शन- ज्ञान- चारू चारित्र - सत्तपोभ्यश्च ।। પૂજન કરવાના છીએ તે ભૂમિ શુદ્ધિ આદિના મંત્રો (૧) પૂજન ભૂમિની આજુબાજુના વાયુમંડલને શુદ્ધ કરવા માટે વાયુ-કુમાર દેવને વિનંતિ કરી ડાભ (દર્ભ)ના ઘાસથી ભૂમિનું પ્રમાર્જન કરવું. ।। ॐ ह्रीँ वातकुमाराय विघ्नविनाशकाय महीं पूतां कुरू कुरू स्वाहा ।। - (૨) પૂજન ભૂમિ ઉપર સુગંધિ જળનો છંટકાવ કરવા માટે મેઘકુમાર દેવને વિનંતિ કરી ડાભ पासीमां जोजी भूमि पर छांट. ॐ ह्रीँ मेघकुमाराय धरां प्रक्षालय प्रक्षालय हूँ फुट् स्वाहा ।। 3

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 108