Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 33
________________ अथ पञ्चविंशतिकुसुमाञ्जलयः પહેલા દિવસે બપોરે કરવાનું વિધાન પેજ નં. ૫ થી ૧૨ મુજબ જિનાર્ચન વિધિ કરવી. આ વિધાન સવારની વિધિ સાથે પણ કરી શકાય. તો આરતી મંગળ દિવો કરવા નહી. १. मुसुभांति पहेली : इंसुभाGि Gने नमोऽहत् (२) अधर। ) लक्ष्मीरद्यानवद्य-प्रतिभपरिनिग-द्याद्यपुण्यप्रकर्षोत्कराकृष्यमाणा करतल-मतुला-रोहमारोहति स्म । शश्वद्विश्वातिविश्वो-पशमविशदतो-द्भासविस्मापनीयं, स्नात्रं सुत्रामयात्रा-प्रणिधिजिनविभो-र्यत्समारब्धमेतत् ।।१।। कल्याणोल्लासलांस्य-प्रसृमरपरमा-नन्दकन्दायमानं, मन्दामन्दप्रबोध-प्रतिनिधिकरुणा-कारकं दायमानम् । स्नात्रं श्रीतीर्थभर्तु-र्घनसमयमिवा-त्मार्थकं दायमानं, दद्याद् भक्तेषु पाप-प्रशमन-महिमोत्पादकं दायमानम् ।।२।। देवादेवाधिनाथ-प्रणमननवना-नन्तसानन्तचारि, प्राणप्राणावयान-प्रकटितविकटव्यक्तिभक्तिप्रधानम् ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108