Book Title: Poojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Author(s): Maheshbhai F Sheth
Publisher: Siddhachakra Prakashan

Previous | Next

Page 43
________________ ૧૦. કુસુમાંજલિ દસમી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ દ્રુતવિલમ્બિત૦) निहितसत्तमसत्तमसंश्रयं, ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृते-र्नमत लोकगुरुं कगुरुं सदा ।।१।। सदभिनन्दन-नन्दनशेष्यको, जयति जीवन - जीवनशैत्यभाक् । उदितकंदल-कंदलखंडन:, प्रथितभारत-भारतदेशनः ।।२।। वृषविधापन-कार्यपरंपरा, सुसदनं सदनं चपलं भुवि । अतिवसौ स्वकुले परमे पदे, दकमलं कमलं कमलं भुवि ।। ३ ।। तव जिनेन्द्र विभाति सरस्वती, प्रवरपारमिता प्रतिभासिनी । न यदुपांतगताऽवति बुद्धगी:, प्रवरपारमिता प्रतिभासिनी ।।४।। सदनुकम्पन - कम्पनवर्जित, द्रुतविकारण- कारण सौहृद । जय कृपावनपावन तीर्थकृत्, विमलमानस - मानसद्दशः ||५|| અંગલુંછણ કરવું न हिमलभरो विश्वस्वामिंस्त्वदीयतनौ क्वचिद्, विदितमिति च प्राज्ञैः पूर्वैरथाप्यधुनाभवैः । स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं नयति निधनं मार्ज्यं बिम्बं वृथा तव देव हि ।। नमुत्थुए ... धूप बने ऊर्ध्वाधोभूमिवासि० 3G

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108