Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
युधिष्ठिरेष
वे हारितम्॥
157 श्रीपाण्डव- क्षोणि-पणोऽयमवधि विना। हन्त दुर्योधनस्यापि, मद्रकारोऽवधिः कृतः ॥ ९२५ ॥ सर्वथा निजसाम्राज्य-निराशान् परित्रम् ॥N पाण्डवानमून् । को निवारयिता विश्वे-ऽप्यपणीकुर्वतः पणम् ॥ ९२६ ॥ मूत्रिते त्ववधौ राज्य-प्रत्याशासुस्थिताशयाः । सर्मः ६॥ अन्यायं वाग्विपर्यास लजयाऽपि न तन्वते ॥ ९२७ ।। इत्याकर्ण्य गिरं कर्णः, सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मि-
बस्तु द्वादशवत्सरी ॥ ९२८ ॥ तां कर्णभारतीमोमि-त्युररीकृत्य देवितुम् । पुनः प्रावर्तिपातां तौ, द्यूतकारावुभावपि ॥९२९॥ ११७॥
हारितायां क्षणादव-कैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे, बान्धवान् धर्मनन्दनः॥ ९३०॥ तैश्च दासेरवत् कर्म, कर्तव्यं छूतहारितेः । अधिमन्दिरमाजन्म, धृतराष्ट्राङ्गजन्मनः ।। ९३१ ॥ दुःखस्फुटितहन्मर्म-कीर्कसम्वनिबान्धवः । उदगात् पारिषद्यानां, महान हाहारवो मुखात् ।। ९३२ ॥ शरीरमिदमात्मीय-मस्यैव हि पुनः क तत् । यत्र कुत्रचिदित्यन्तः, खेदिनस्तस्य नानुजाः ॥ ९३३ ।। राधेय-सौबलादीना-मनिन्दन केऽपि कैतबम् । निनिन्दुर्धाराष्ट्रस्य, केऽपि विश्वस्तपातिताम् ॥१३४|| निन्दन्ति स्म नपासूनों, काँचदत्याजवं मुहुः । धृतराष्ट्र सुतस्नेह-मोहित केऽप्यनिन्दिषुः॥९३५।। (युग्मम् ) क इवैतादृशो ज्येष्ठ-बन्धुः स्वाधीनजीचितः । इति वायुसुतार्दीस्तु, तुष्टाः सर्वेऽपि तुष्टुवुः ॥९३६।। हारितेषु प्रतीपेन, वेधमाऽवरजेष्वपि । अजातरिपुरात्मानं, चकाराकृपणः पणम् ।।९३७॥ मा मेति परिपदाक्य-राक्रन्दैरनुजीविनाम्। लोकशोकप्रदेश, शब्दाद्वैत तदाऽभवत् ।। ९३८ । शृङ्गानवदिरेरापः, प्रतिषेधपरा मिरः। भीष्मादीनामवस्थानं, लेभिरे न युधिष्ठिरे ।। ९३९ ।। पणाभावात् पृथासूनु-रथाऽऽत्मन्यपि हारित । आसीकिकार्यतामूढ-स्तरुभ्रष्टप्लवङ्गवत् ॥९४०॥
१ ( मद्रकारः क्षेमकर इति शब्दकल्पदुमः । २ 'कृतोऽवधिः' इति अन्वयः) । ३ क्रीडितुम् । ४ कीकसम्-अस्थि ।
॥११॥

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331