Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
लतां शिशुः । बाष्यप्लुते दृशौ तेषां, प्रममा पुनः पुनः ॥ ४७४ ॥ तेषामेकैकशो नेत्रे, म ममा यथा यथा । अम्भस्तथा
लतां शिशुः
सम्यामिवाम्यगात् । सरस्वतीम् । रक्षोवधैकपि
श्रीपाण्डवचरित्रम् ॥ सर्गः७॥ ॥१६॥
र कुन्ती बलोदासमवाम्यगात् ।। नः पुनः ।। ४७४ ।।
वध्यवेपम
अथ कुन्ती बलोदात्तां, तां बालस्य सरस्वतीम् । रक्षोवधैकपिशुना-मुपश्रुतिममन्यत ॥ ४७६ ॥ द्विजन्मानमवादीच, दयालुहृदयाऽधिकम् । इतमेवेति तं वत्स !, लक्षये राक्षसाधमम् ।। ४७७ ।। बध्यवेषम, मुश, किं च सिञ्चन् कुटुम्बकम् । वात्सल्यामृतकुश्याभि-छायां नय पुरातनीम् ।। ४७८॥ शौण्डीर्योपचिताः पञ्च, ममामी सन्ति सूनवः । तेषामेकतमो गन्वा, तं हनिष्यति हेलया ।। ४७९ ।। इति कुन्तीवचः श्रुत्वा, हमन्नाह द्विजोत्तमः । न जानासि जगजैवं, त्वमम्ब! बकविक्रमम् ।। ४८० ॥ तस्मिशौण्डीयशौण्डाना, दोर्दण्डबलडम्बरम् । अन्तर्मजति मार्तण्डे, तेजस्तेजस्विनामिद ॥ ४८१ ॥ अहमेव बरं | मात-यातः कीनाशदासताम् । नानिवजनीगार, गनगन गाइन ॥१२॥ ____ इति द्विजन्मनो वाचं, व्याख्यातयविक्रमाम् । आकर्ण्य मातुरम्पर्ण-वर्ती भीमस्तमभ्यधात् ।। ४८३ ।। त्वया पुत्रवतीमन्या, माता नः सर्ववत्सला । पश्यन्त्यपायमायात-मन्तः संतप्यतेतराम् ॥ ४८४ ॥ जननीयं कृतज्ञाना, त्वं च विश्वोपकारिणाम् । धौरेयतामयासिष्ट-मिति पश्यति मे मतिः ॥४८५:। भवन्तमन्तकमाया-द्योऽभिरक्षति राक्षसात् । तमेव सुतमात्मीयमम्बा मनसि मन्यते ।। ४८६।। तदहं विहितोत्माहो, मातुराधातुमीप्सितम्। त्वं तिष्ठ निष्ठुरं दुष्ट-मुपस्थातास्मि राक्षसम् ।।४८७||
देवशर्मा ततः प्राह, मैवं वद महामते ।। न क्षमे श्रोतुमप्येता-मब्रह्मण्यां गिरं तब ।। ४८८ ॥ उरीकृत्य ते मृत्यु, १ शकुनम् । २ पराक्रमदक्षाणाम । । विश्वजनहित आत्मा यस्य सः ।
Hindi१३६॥

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331