Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीपाण्डवचरित्रम् ॥ सः ॥
॥१४२॥
283 यथा चिरात् कुटुम्बस्य, भवत्वद्यार्शितभवः ।।६५४॥ स्वाम्यादेशात्ततः शैले, समानीतं कथंचन । वीक्षमाणैरभु रात्रि-चौवि कासरश्रीयितं चिरात् ॥६५५|| सूर्यहासमसिं कृष्टा, प्रजिहीर्युः प्रहर्पतः। तेनाथ भूतलोत्थाय-मम्यधीयत नः प्रभुः ॥६५६।। रे रे! वृत्तान्तः।। निखप! निखिंश, दुराचार ! निशाचर1 निमन्तुजन्तुविध्वंस-पापप्राग्भारपङ्किल!॥६५७। मवस्येष कथाशेष-स्त्वमिदानीम-1 संशयम् । परं प्रहर रे ! पूर्व, हन्तुं प्राग्नास्मि शिक्षितः ॥६५८ ॥ इत्थमुत्तेजितस्तेजः-शालिनामग्रतःमरः । नक्तंचरमहेन्द्रस्तं, हतवांस्तरवारिणा । ६५९ ॥ तत्राथ वज्रजैत्राङ्गे, प्रयुक्तमधिपेन नः । क्षणेन मण्डला त-जगाम शतखण्डताम् ।। ६६०॥ सोऽधावन्मुष्टिना हन्तुं, नक्तंचरपति ततः । पर्वतोच्चतरः क्रूर-चाणूरमित्र केशवः ॥६६१ ॥ मुष्टिना ताडितस्तन, धृतदम्भो। लिकेलिना । मुवि र शागी, हम इस भूधरः । ६६२ ॥ ततः कुमार! ते ताते, जाते मूच्छाविसंस्थूले । रक्षोभिविरलैर्जातं, हतं सैन्यमनायकम् ।। ६६३ ।। तथाऽप्येतस्य कूटेन, कुटुम्बं संहराम्यहम् । विमृश्येति प्राहिणवं, सुमायं नाम || राक्षसम् ॥ ६६४ ॥ शिक्षा मम समादाय, गते तस्मिन् स्वसिद्धये । मृच्छौं शीतोपचारेण, स्वामिनः प्रापयं श्रयम् ॥ ६६५॥1 घट्टितस्य तथा तेन, करीपाग्नेरिवाधिकम् । धगद्धमिति जज्वाल, नेजस्तेजस्विनः प्रभोः ॥६६६।। अथ स्वबाहुषाशेन, मोटयित्वा शिरोधराम् । तमधो न्यस्य नः स्वामी, समारोहदुरास्थलम् ।। ६६७लब्धविक्रमपाकेन, बकेनाक्रम्य वक्षसि । निरुतासां
दशां नीतः, प्रेमीत इव सोऽभवत् ॥६६८॥ प्रारति ततो मङ्ग, रक्षःकिलकिलारवः । पुनरासादितोल्लासः, पुष्पितं मे मनोरथैः। ।॥ ६६९ ॥ तत्र कृत्रिमण्डे च, सुमायेन प्रपञ्चिते । अत्र नः स्वामिनश्चैवं, विस्फूर्जति पराक्रमे ॥ ६७० ।। कुलं लङ्कापते. १ भोजनेन तृप्तिः । २ असिना । ३ असिः । ४ कपटेन । ५ मृतः ।
M॥१२॥

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331