Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 290
________________ ५४ बद्धाञ्जलिरथोवाच भूपतिस्तपसः सुतम् । एकचक्राप्रजाप्राण-सत्रिन् ! कल्याणमस्तु ते ।। ६३९ ॥ यतः प्रभृति कल्याणि - पागा नगरीमिमाम् । ततः प्रभृति पौराणा-मभूदभ्युदयो महान् ||६४० ॥ इदानीं तु समानीते, चके कीनाशदासताम् । संजातोऽस्यशरण्यानां प्रजानामभयप्रदः ॥ ६४१ ॥ अतः परं प्रजाः सन्तु पुत्रेभ्यः स्पृहयालवः । लभन्तां कुलदेव्यश्च पुत्रार्थमुपयाचितम् ॥ ६४२ ॥ जनन्योऽनुपमस्नेहाः पालयन्तु तनूरुहान्। चिराय वरिवस्यन्तु संवित्रीः स्वाः सुता अपि ||६४३ ।। एतत् कथ्यतां सौम्य !, कतमस्ते सबान्धवः । इन्द्रेण पाकवचक्रे, बको येन यमातिथिः १ ।। ६४४ । ततो धर्मात्मजस्तस्मै, कथयामास लीलया । मधुः सैष कनीसान्ये, संपदा ॥ ६४५ ।। तदुपश्रुत्य सर्वेषा - मेकचक्रानिवासिनाम् । मुग्धाः स्निग्धाः सुधासान्द्रा, विकसत्पक्ष्मसंपुटाः || ६४६ ॥ निमेषविमुखाः कोडी - कृतानन्दाश्रुविन्दवः । जीवितव्यप्रदे भीमे, निपेतुर्युगपदृशः ॥ ६४७ ॥ ( युग्मम् ) अथ पप्रच्छ निःशोको, लोको बकनिषूदनम् । कथ्यतां प्रधयां चक्रे, कथं चकत्रधस्त्वया ॥ ६४८ || इमामुदाहरिष्यामि कथां कथमिवात्मनः १ । इति तूष्णीं स्थिते भीमे, जने चावहितेऽधिकम् ॥ ६४९ ।। अवतीर्य नभः क्रोडात्, पुरतः पाण्डुजन्मनाम् । उभौ युवा च वृद्धव, पुरुषावेत्य तन्यतुः ॥ ६५० ॥ ( युग्मम् ) तयोरुवाच वर्षीयान् विस्मितं धर्मनन्दनम् । बकराक्षनराजस्य, दुर्बुद्धिः सचित्रोऽस्म्यहम् || ६५१ ।। अयं महाबलो नाम, धाम धाम्नां तदात्मजः । निजान्वयपुरीं लङ्कां समयेऽस्मिन् गतोऽभवत् ||६५२|| व्यावृत्तस्त्वधुनाऽपृच्छत् केनेत्थं मे पिता इतः १ । मयाऽऽख्यायि महाकायः कोऽप्यद्यागात् पुमान् बलिः ||६५३ || जज्ञेतमां तमालोक्य, स्वामिनो नो मनोरथैः । १ यमराजदासत्वम्-मरणमित्यर्थः । २ पूजयन्तु । ३ मातृः । ४ पुत्राः । I

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331