Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 300
________________ बहिः । बमार भूपसी देव-स्तामन्तर्मनसं पुनः ॥८४॥ मातरः सत्यवत्पाद्या, व्यपद्यन्त शुचाऽनया न हिदावानलज्वाला, सहन्ते मालतीलताः ||५|| विदुराश्वासनावाक्य-महापद्वार्तया च वः। देवः पाण्डरियत्काल-मासीजीवन्मृतोपमः ॥८६क्षा कीर्तिकवघोद्भूता, संवर्धनीयाधुना तर । पावयन्ती भुत्र देव !, हस्तिनापुरमभ्यगान् ॥ ८७॥ सख्यं मष्याः सुधायाश्च, सितापि युगपत्तदा । अलम्भयदमित्राणां, मित्राणां च मुखानि सा ॥८८॥ तदानीं युष्मदीबैस्तैः, श्रुतैरपि यशोजलैः। देवस्तं निविडं पाण्डः, शोकपङ्कमपाकरोत् ॥ ८९ ॥ स पाण्डुना परित्यक्तः, सर्वः सुखविपर्ययः । साभिमान इबोशि, दुर्योधनमशिश्रियत् ।। ९०॥ न प्रियाङ्कन पत्यके. न बने भवने च न । न स्थले न जले क्वापि, रतिमालम्बते स्म सः ॥९१ ॥ अथाभ्येत्य तथाऽवस्थं, शकुनिस्तमभाषत । धराधर ! तब व्याधि-धिर्वा कोऽयमुत्करः ।। ९२ ॥ येन दावानलज्वाला-दग्धस्थाणूपमं वपुः । बहसे सहसाऽस्माकं, हि दंदयते मनः ।। ९३ ॥ अथाम्यवत्त गान्धारी-तनयो दुर्नयैकभूः । सर्वसहः सहायोऽसि, त्वं मातुल ! ममातुलः ॥ ९४ ॥ पश्य मां विफलारम्भ, कृत्वा जीवन्ति पाण्डवाः । विरोधिनि विधौ पुंसां, वृथैव स्युमनोरथाः ॥ ९५ ॥ विषं पीयूषगण्डपः, पश्य तेषामजायत । जातुपागारदाहोऽपि, पयोवाहजलप्लवः ॥ ९६ ।। हिडम्ब-बक-किरि-वधाडम्बरडिण्डिमः । भुर्भुवःस्वस्त्रयीरङ्ग, तेषां कीर्तिः अनृत्यति ।। ९७ ॥ आजन्म विद्विषो ये ते, जीवन्तीत्यपि दुःसहम् । किं पुनर्जनितानन्दा, नन्दन्ति प्रतिपत्तनम् ॥ ९८!! धुर्यों मर्माविधामेष, व्याधिर्मा वाघतेऽधिकम् । तदेतस्यागदंकारः, संग्रत्यप्रतिमो भव ।। ९९ ॥ १ अम्रियन्त । : गङ्गा ।

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331