Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
HI हि स्खलिष्यति ? ॥११५ ॥ तदिमं शकुनेमन्त्र, कर्ण-दुःशासनावपि । मन्यावनुमेनाते, दुष्टात्मानो यमी प्रयः N ११६ ॥ ततोऽस्माच्छकुनेमन्या-दुष्टाशयतया तया । युष्मदन्तिकमागन्ता, कदाचन सुयोधनः ॥ ११७ ।।
एवं विभाव्य मनसा, सावधानतया भृशम् । युष्माभिः स्थेयमित्येत-दुक्तं विदुरवाचिकम् ॥ ११८ ।। विदुरेणेदमाख्याय, यदाऽहं प्रहितः पुरा । इदं मया तदा पृष्टं, कुत्र ते सन्ति पाण्डवाः ।। ११९ । विदुरेण समादिष्टं, पूर्वेऽसि नृपसंसदि । आयातैरेकचक्रात-वरैरावेदितं ह्यदः ॥ १२० । एकच काशिनर्देव !, शुभने स्माभिरीदृशम् । पुरस्य निखिलस्थास्य, दत्ताः प्राणाः पृथात्मजैः ॥ १२१ ॥ चिरं नन्दन्तु भ्योऽपि, राज्यं कुर्वन्तु पाण्डवाः। सूर्याचन्द्रमसौ यावजीवन्त्वास्माकजीवितैः ।। १२२ ।। धन्या अन्त्येव यत्कुक्षि-सरसीसरसीरुहै। एभिः कृपाजपाराम-रामोदितमिदं जगत् | ॥ १२३ ।। पुरीप्राणहरः सोऽयं, पापपङ्कवको यकः। अपरेणान्तरेणासन् , किं प्रसह्य निगृह्यते ॥ १२४ ॥ प्रतिपन्थी | यथाऽस्माक-ममीभिलम्भितः क्षयम् । तथैषामस्मदाशीर्मि-विपक्षः क्षीयतां क्षणात् ॥ १२५ ॥ अहो ! अमीषां माहात्म्यं, बसेयुर्यत्र पचने । ईतिर्न तत्र नानीति-न व्याधिन च विप्लवः ॥१२६॥ न मारिन च दुर्भिक्षं, न च मीः परचक्रजा । केवलं सुखसंपद्भि-मोदन्ते सप्रजाः प्रजाः ॥ १२७ ।। (युग्मम् ) चरेयुर्यदि कान्तारे, प्रच्छन्ना अपि ते चिन् । तत्रापि
पादपाः सत्यं, नित्यपुष्पफलईयः ।। १२८ ।। अन्योन्यं कलहायन्ते, न शाश्वतिकवैरिणः । दधते रससौन्दर्य-मन्यद्वन्यफलासोन्यपि ॥१२९॥ अथ पृष्टो जनोऽस्माभिः, क ते संप्रति पाण्डवाः । तेनाप्याख्यायि ते भद्रा, ययुद्वैतवनेज्युना ।। १३०॥
१ पण्डितमानिनौ । २ दुर्योधनसभायाम ।
।

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331