Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
भीपाण्डवचरित्रम् ॥ सर्गः ८ ॥
॥१४८॥
ABS
अधागमाम तैथियै-यंत्रं ते सन्ति पाण्डवा: । पुलिन्दवृन्दमध्यस्थां - स्तांश्चापश्याम निश्वलाः ॥ १३१ ॥ सहकारतरोर्मूले, वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताषि-व्याधिस्तथी विष्टिः ॥ ११२ ॥ कैमुपासांचक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या, आरण्याः पशवोऽपि च ॥ १३३ ॥ पाण्डवेयसभाबन्धी रुटजद्वारवर्तिनः । परावर्तत न च्छाया, तस्य माकन्दभूरुहः || १३४ ॥ तेषामद्भुतलक्षाणि, स्वयं साक्षात्कृतान्यपि । अपि जिह्वासहस्रेण, को वर्णयितुमीश्वरः १ ॥ १३५ ॥
श्रुत्वेति पाण्डवोदन्तं, तदा जज्ञे सुयोधनः । मपीभिः स्वपितः किं नु ?, नीलिभिः किं तु रञ्जितः १ ।। १३६ ।। स विषण्णस्तदास्थानं, विससर्ज चरैः सह । पुंसादिवरे दुःखे, न किंचिदपि रोचते ॥ १३७ ॥ ततस्त्वमपि चारोक्त स्वत्र तैस्तैः प्रियंवद । लक्षणैर्लक्षयेर्मक्षु पाण्डवानां निवेशनम् ।। १३८ || आदिश्य विदुरेणैवं, प्रहितोऽहं हिताय वः । एकचक्रां पुरीं पश्यन् क्रमेणात्र समागमम् ॥ १३९ ॥ नकुलं दन्दशूकेन, हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य, विज्ञासिपमिहास्मि वः ॥ १४० ॥
इत्युक्तवन्तमत्यन्त- प्रीतस्तं पवनात्मजः । पप्रच्छ वर्तते राष्ट्रे धार्तराद्रः कथं कथम् १ ॥ १४१ ॥ स किं शास्त्यधुना धात्री - मनयेन नयेन वा । खेहात्तमनुरुध्यन्ते, भीष्म द्रोणादयोऽपि किम् ? ॥ १४२ ॥ इति पृष्टो यथादृष्टं, समाचटु प्रियंवदः । कुरुथ्वीतिरनीतिश्च नैति राज्ञि सुयोधने ॥ १४३ ॥ पितरीवातिवात्सल्यान् प्रजाऽभ्युदयतस्परे । संपद्भिः कुरवस्तस्मिन् प्रशासति चकासति ।। १४४ ।। पुरुषार्थाः किलैकत्र, निवासस्पृहयालवः । नत्रे तत्र धरि
१ अगच्छाम । २ ' स्तन ते यत्र पाण्डवाः इति प्रतित्रय०३ 'अस्मि' इत्यव्ययमहमर्थे । ४ 'कुरुनीतिरनी०' प्रतिद्वय० ।
पाण्डवानां कथितो
वृचान्तः प्रियंवदेन ||
॥१४८६॥

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331