Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 312
________________ 504 स्थात् पन्नगेऽर्पितम् १ ॥ २६६ ॥ अथ मुक्त्वा पुरी कोपा-दुरात्मा तस्थिवान् बहिः । निजवंशनभश्चन्द्र-मिन्द्रमुच्छेत्तुमिगच्छति ॥ २६७ ॥ निवातकवचा नाम, खरदुषणवंशजाः । राक्षमाः सुहृदस्तस्य, सुवर्णपुरवासिनः ॥ २६८ ॥ भूयांसस्ते | बलीयांसः, कृतान्तादप्यमीरवः । ततो लोकेन सर्वेण, कीत्यन्ते कालकेतवः ॥ २६९ ॥ तालुन्येकपदे विद्धे, समं पाणितलेन गर : विपद्यन्ये विधाने, सेण तलतायः ॥ २७० ॥ नित्यं युतस्तैर्दोःप्रौद्ध-ताट्याभ्यर्णवर्तिभिः । समास्कन्दत्यवस्कन्दै-बिगुन्माली स्वमग्रजम् ॥ २७१ ॥ संक्रन्दनस्तदाक्रान्ता-चनलंभूष्णुदोर्बलः । भीतभीतस्सदैवास्ते, पिहितैः पुरगोपुरैः ।। २७२ ॥ इन्द्रः सोपद्रवं राज्य-माकलय्य कलानिधिः । अन्दयुत बुधं नाम, नैमित्तिकशिरोमणिम् ॥ २७३ ।। अमी दुर्वारदोर्वीर्या, दुर्जया मम वैरिणः । कथंचनापि जीयेरन् , यदि तङ्कद्र कथ्यताम् ॥ २७४ ॥ ज्ञानेनालोक्य सोऽप्याह, देवामी तब शत्रवः । विजीयन्तेर्जुनेनैव, नैव चान्येन केनचित् ॥ २७५ ॥ नास्त्येव तत्समो धन्वी, त्रैलोक्येऽपि विलोक्यताम् । यचापाघुगपद्याव-दमित्रं स्युः पतत्रिणः ॥ २७६ । विद्याः प्रसादयन्नद्रा-विन्द्रकीलेऽस्ति सोऽधुना । प्रार्थ्यतां । | प्रार्थनाशूर-स्तद्गत्वा प्रश्रयोज्ज्वलम् ॥ २७७ ।। इत्याख्यातक्तस्तस्य, कृत्वा सत्कारमादरात् । मामभ्यर्णस्थितं स्नेहा-याहरत् खेचरेश्वरः ।। २७८ ॥ सखे ! खेदापनीदाय, यतस्वार्जुनमानय । पुस्कुञ्जरेण तेनारी-नुन्मूलय तरूनिव ।। २७९ ॥ किं चार्जुनेन सौजन्य-मस्त्येव तब पैदकम् । प्राक्पाहुना विशालाक्षो, बद्धस्ते मोचितः पिता ॥ २८० इति स्वां मित्रकार्याय, पार्थ ! सोऽहमुपस्थितः । तदेहि देहि भूयोऽपि, राज्यमिन्द्रस्य पैतृकम् ।। २८१ ॥ इदं च यत्तबोद्दीप्त-मडलीय धाटीभिः । २ इन्द्रः । ३ अपृच्छन । ४ शराः ।

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331