Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री पाण्डव चरित्रम् ॥ सर्गः ८ ॥
॥१४७॥
295
इत्युदीर्णमनःखेद-माकलय्य सुयोधनम् | सदा दुर्नयदुर्गन्धो, गान्धारीबान्धवोऽभ्यधात् ॥ १०० ॥ त्वयि देवेन्द्रशौण्डीर्या-वमन्तरि निहन्तरि । यमगेहानि ॥ १०१ ॥ पाण्डवाः क ? भवान् भूमीमण्डलाखण्डलः क्व च ? । कः साम्यं बहु मन्येत खद्योतद्युतिमालिनोः १ ॥१०२॥ यदूर्जितभुजेनेदं त्वया साम्राज्यमर्जितम् । शतांशेनापि तन्नासी- युधिष्ठिरमहीपतेः || १०३ || सावलेपास्तपः सूनो - राज्ञां ये नानुमेनिरे । तेऽपि भूपतयो जाता-स्त वादेशवशंवदाः ॥ १०४ ॥ तन्त्येते हस्तिमल्लस्य, प्रतिमल्ला इव द्विपाः । एते च देवदेवाश्व-वान्धवाः सैन्धवाः पुरः ॥ १०५ ॥ साम्परायिकसंचार-कृतार्थरथिनो रथाः । पत्तयश्चाप्युपानीत चैरित्रातविपत्तयः ॥ १०६ ॥ चम्ररम्हशी विश्वे, स्वते कस्य दृश्यते । तमोपहा रवेरेव, केवलं किरणावलिः ॥ १०७ ॥ श्रीरियं ते कृतार्थीस्यात् पश्येयुर्वेदि पाण्डवाः । दृष्टा मित्ररमित्रैश्व, संपत्संपन्नगद्यते ॥ १०८ ॥ गोकुलालोकनव्याजा- द्रज द्वैतवनं वनम् । ततस्तत्र दशां शोच्या - मुपेतान् पश्य पाण्डवान् ॥ १०९ ॥ राजा राज्यच्युतान् भोगी, भोगैः काममपाकृतान् । ससैन्यो निष्परीवारा- नकुशोऽतिकृशाङ्गकान् ॥ ११० ॥ यदा वीक्षिष्यसे तांस्ते, तदा मोदिष्यते मनः । अन्याश्चित्रातपापाये, स्युर्धान्यस्य मुखे श्रियः ॥ १११ ॥ तेऽपि त्वामद्भुतश्रीकं दृष्ट्वा म्लास्यन्ति निश्चितम् । व्यधन्ते पार्वणे चन्द्रे, दृष्टे दन्ता हि दन्तिनाम् ॥ ११२ ॥ यद्वीक्ष्यते विपक्षाणां, मानिभिः श्रीर्विषङ्गतैः । स एव मृत्युरेतेषां मृत्युस्तु ननु जीवितम् ॥ ११३ ॥ अथ सत्यव्रतं बन्धो-रनपेक्ष्य शुभैस्तव । सामवायुधं धत्तः, करे भीमार्जुनौ यदि ॥ ११४ ॥ ततो जानीहि संजातं, भूमण्डलमपाण्डवम् । महार्णवमित्रानीकं तत्र को १ ' मुखश्रियः ' प्रतिद्वय० ।
पाण्डवानी कथितो
वृत्तान्तः
प्रियंवदेन ॥
॥ १४७॥

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331