Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 298
________________ 240 का कश्चिदस्मत्प्रियः सौम्य !, क्षेमत्रानः पितामहः । द्रोनः कन्यादान कानि- पूज्यतमोत्तमः ॥ ५४॥ धृतराष्ट्रः सुखी कच्चि-त्पिता नः पुत्रवत्सलः १ । कच्चिदास्माकमातृणां, ज्यायसीनामनामयम् ॥५५॥ कच्चित् पूर्णाभिलायोऽभू-द्वान्धवो नः सुयोधनः । तत्र प्रदीपनाल, किं च किं च तदाऽभवत् ? ॥ ५६ ॥ कथं च वयमत्रस्था, विदांचकृमहे स्वया । एतत्स्वरूपमस्माकं, प्रियंवद ! बदागतम् ॥ ५७ ॥ अथ प्रियंवदोवादी-देव दुःस्थेपि चेतसि । वर्तन्ते वधुषा तावत् , सर्वे कुशलशालिनः ।। ५८॥ तस्मिन्ननलिहज्वाले, कराले जातवेदसि । दह्यन्ते पाण्डवा हा घि-गित्येवं पूत्कृतं जनैः ॥ ५९ ॥ लोकः शोकाकुलः काम, तं कृशानुं कुशेतस्म् । वेगाद्विध्यापयामास, बाष्पद्विगुणितै लैः ।। ६० ।। प्रदीपनेन नानेन, मम किंचन दह्यते । इत्यौदासीन्यसुस्थोऽहं, न किंचिदुःखमस्पृशम् ॥ ६१ ॥ नेत्रयोः पात्रतां तत्र, मैटित्रीभृतमतयः। दोष्मन्तो युष्मदाकारा, नागरैर्निन्थिरे नराः ।। ६२ ।। असौ धर्मसुतो यस्य, मृतस्यापि मुखाम्बुजम् । दासीकरोति निजया, पार्वणेन्दुमपि श्रिया ॥ ६३ ॥ एप स्थूलवपुर्रमो, भुजावानयमर्जुनः । बृहद्वन्धुसमीपस्थी, मुग्धौ सौम्याविमौ यमौ ॥ ६४ । इयं कुन्ती जगन्माता, न माता भुवनत्रये । तुषाराद्रितुषारांशु-शुभ्रा यस्य गुणावली ।। ६५ ।। असौ द्वाधीयसीं निद्रा, गता द्रुपदनन्दिनी । या प्रेयस्यपि पञ्चानामुच्यते स्म महासती ॥६६।। इत्थं निश्चित्य निश्चित्य, देव! युष्मांस्तथा जनैः । रुघते स्म यथा सर्वे, रुदितं पादपैरपि ॥६७॥ (चतुर्मिः कलापकम् )। युष्मद्गुणानुरागेण, वीक्ष्य तान् क्रन्दतो भृशम् । आसीज्ज्ञातप्रबन्धस्य, विकल्पो मम चेतमि ॥ ६८॥ (१ मटि-शूलपकमांसम् , अर्थदग्धमित्यर्थः ।)

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331