Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 297
________________ । श्रीपाण्डवचरित्रम् ॥ सर्गः ८॥ देताने प्रियंवद स्पा गमनम् ।। ॥१४५॥ राज्य-संपदं द्रपदात्मजा ॥३८॥ चक्रे धर्मसुतो बन्धु-सेवाहेबाकरन्जितः । हस्तिनापुरसंत्रासाद, प्रवासमपि तं वरम् ॥ ३९ ॥ अजस्रसेवायसरं, प्राप्य पूज्ये सहोदरे । चत्वारोऽपि कनीयांसः, कृतार्थ जन्म मेनिरे ।। ४०॥ अन्यदान्तस्वरुश्रेणि, दिशत्सु किशलश्रियम् । रवे करेषु भूपालः, प्रभातास्थानमम्यगात् ॥४१॥ वेद्यां वेत्रासनस्थस्य, भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ, संवायति भक्तितः ॥ ४२ ॥ नृपान्तिकनिषण्णायाः, कुन्त्या वचनवीचिषु । अर्पितश्रोत्रपात्रायां, देव्यां पदजन्मनि ॥ ४३ ॥ सहदेवे महीभर्तु-रातपत्रविडम्बिनीम् । स्वफ्टी पिनयाधारे, | धारयत्येकतः स्थिते ।। ४४ ॥ नकुले चालयत्यारा-चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्ति-राजिन्यां राज्यसंपदि ॥४५॥ वेत्रदण्डोपमं पाणी, कोदण्डं धारयन् दृढम् । आयान्तं कथयामास, पान्थमेकं धनंजयः ॥ ४६॥ (पञ्चभिः कुलकम् ) व्यापार्याम्मोजसोदयां, दशं दूरे महीपतिः । उवाच रभसाइन्स !, किं नासौ स्यात् प्रियंवदः १ ॥४७॥ अथ कृष्णा विहस्थाऽऽद, क नामात्र प्रियंवदः । सोऽप्यभाग्यः किमसद्धत् ?, कि वाऽस्माभिः करिष्यति ? ॥ ४८ ॥ ततो विलोकयामासु-स्ते सर्वे पुरतो दिशि । क्रमादभ्यर्णमायात-स्तैनिश्चिक्ये प्रियंवदः ।। ४९ ।। प्रत्युद्यायाथ पार्थेन, प्रदत्ताद्भुतगौरवः । भूमिपीठलुठन्मौलिः, स ननाम युधिष्ठिरम् ॥ ५० ॥ निबिडोत्कण्ठमाश्लिष्टो, भुजाभ्यां पृथिवीभुजा । सहदेवार्यिते नीचे-रुपविष्टः स विष्टरे ॥ ५१ ।। दृशा पीयूपवर्षिण्या, सिञ्चन् भूपस्तमभ्यधात् । कच्चित् कुशलिनो वत्स!, तातपादाजरेणवः ॥ ५२ ।। कच्चित् कल्याणवान् कल्प-वात्सल्यभरमदुरः । विदुरो नित्यमस्मासु, क्षेम निर्माणदीक्षितः ? ॥ ५३॥ (१ किशलशब्दोऽपि पलवार्थकः ।) २ प्रातःकालसभाम् , यदि वा कान्तियुक्तसभाम् । ३ कल्पं-प्रभूतम् । ॥१४५॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331