Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 295
________________ पाप मितमाम् ॥ ९॥ न मार्गप्रकाशकः ता, बलितग्रीवमग्रतः पानात, सा तूष्णापत्यु-स्त पाण्डवाना तपने गमनम् ॥ ॥१४॥ ओमिति प्रतिपेदानैः, समेतस्तैयुधिष्ठिरः। सहैव कुन्ती-कृष्णाभ्यां रजन्यामचलततः ॥ ६॥ अरण्यपथपान्यानां, तेपामेको वृकोदरः । विभावर्यामवष्टम्भ-यष्टिरासीत् पदे पदे ॥ ७ ॥ स्कन्धं ममाधिरोहेति, प्रार्थना पकद्विषः। बभौ मुखेङ्गुलिक्षेपः, पुरो मातुः पुनः पुनः ॥ ८॥ वत्सला शुशुभे कुन्ती, प्रार्थनां तामकुर्वती । अर्थी पुनः पुनःन्याद्, भीमस्तु अचमेतमाम् ॥९॥ नाघ्यारोहदधिस्कन्धं, पुत्रक्कमभयात् पृथा । मातुस्तु पादचारेण, भीमस्याभूशं क्लमः ॥ १० ॥ तेषां भीमोऽभवदीपो, निशि मार्गप्रकाशकः । विद्याऽनवद्या तस्यापि, चाक्षुषी करदीपिका ॥ ११ ॥ स्कन्धारोहार्थनामङ्गजागरूकरुषि प्रिये । कृष्णा चचाल पश्यन्ती, वलितग्रीवमग्रतः ॥ १२ ।। अतिश्रमात् स्वयं भूत्वा, भर्तुः कण्ठावलम्बिनी । पतिप्रणयमङ्गस्य, प्रायश्चित्तं चकार सा ॥ १३ ॥ आलिङ्गनोपदादानात् , सा तूष्णीमेव तस्थुपी । आदेशातिक्रमक्रुद्ध-मनुनीतवती पतिम् ॥ १४ ॥ वक्षोवक्षोजकलश-लसत्प्रेमरसोर्मिभिः । निषिच्य कृष्णया पत्यु-स्तापः सर्वोऽप्यपाकृतः ॥१५॥ वस्या निषेधारय मामिो कृकोदरः मितान्तमुदिताकार-कार गरिमोचितम् ।।१६।। मारुतिर्मातरं स्कन्धे, बलादारोप्य दक्षिणे । प्रियामारोपयद्वामे, क्रमाभिज्ञा हि तादृशाः॥१७॥ तदा पत्तीयितं क्वापि, झापि तेषां सखीयितम् । भूपकारायितं कापि, वापि तेन स्थायितम् ।। १८॥ भीमसाहायकवस्त-समस्तावपरिश्रमाः । अहर्दिवं वहन्तस्ते, दीर्घमध्वानमत्यगुः ॥ १९ ॥ ___क्रमेण रेणुदिग्याङ्गा-स्ते मलीमसवाससः । ययुबैपुल्यनिलप्त-द्वैत द्वैतवनं पनम् ।। २० ॥ कुत्रापि कररी कोक-कोकिलाकुलमजुलम् । कुत्रापि वृक-शाल-शृगाल-व्यालसंकुलम् ॥ २१॥ कचिच्चम्पक-पुंनाग-नाग-केसरभासुरम् । क्वचिजरस १ विस्तारेण नाशितः द्वैतभावो येन तत् । १४४॥

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331