Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
2.85
बकासुर वृचान्तः॥
बीपासवा एकतानेन साऽनेन, देवी सम्यगुपासिसा । यदादिदेश सदसी, स्वयमावदाय यति ॥ ६८७ ॥ परित्रम् ॥ महापलस्ततोऽवोच-मदुपास्तिवशंवदा । देवी मामादिशद्वत्म 1, रुपं त्यज शमं मज ॥ ६८८ ॥ गत्वा मान्त्वय सर्थः ७ ॥
सद्भाव-तत्परः पुरुषानमृन् । एते हि निहतानीति-प्रपञ्चाः पञ्च पाण्डवाः ॥ ६८९ ॥ मया पुरापि ते तानः, समादिष्टो भृनं
यथा । प्रतीपः पाण्डवेयानां, मा स्म भूवत्स! जातुचिन् ।। ६९० ।। मक्त्यानुकूलिता ह्येने, कामदाः कल्पपादपाः । भवेयुः ॥१४॥
प्रतिकूलास्तु, विषमा विषपादपाः ।। ६९१ ।। महामांसनिपेधं चेत् , त्वत्तातः प्रत्यपत्स्यत ! नाहनिष्यत्तदाज्ञश्य-मेनं मध्यम-1 पाण्डवः ।। ६९२ ॥ तद्गत्वा विनयी भूत्वा, तान् पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति नेऽपि त्वां, मन्तो हि नतवत्सलाः ॥ ६९३ ॥ इति देवीसमादेशा-दस्मि युष्मानुपस्थितः । मामप्यात्मविधेयाना-मन्त्यं संख्यातुमर्हथ ।। ६९४ ॥
पश्यतामथ पौराणां, व्याजहार वृकोदरः। आर्यपादाः प्रमभास्ते, निवर्तस्व वधानृणाम् ।। ६९५ ॥ इन्युक्तस्त्यक्तवान् सोऽथ, तमधये वधक्रमम् । अभ्यपिञ्चत साम्राज्ये, पैतृके तं नपासुतः ॥ ६९६ ॥ इमे ते विस्फुरत्कीर्ति-ताण्डवाः पाण्डवा इति । ज्ञातवद्भिस्तदा पौर-भूयोऽपि मुमुदेतमाम् ।। ६९७ । नृपतिश्चैकचक्रायाः, पौरान तपसःसुतम् । सम विज्ञापयामासुः, पुर्यां पादोऽवधार्यताम् ॥ ६९८ ॥ विन्यस्तस्वस्तिको काम, तोरणप्रवणापणाम् । गन्धाम्बुसिक्तसाध-पुष्पप्रकरदन्तुराम् ।। ६९९ ॥ सबन्धुर्वन्धुरश्रीका-मेकचक्रां युधिष्ठिरः। महावलोपनीनेन, विमानेन ततोऽविशन् ।। ७०० ।। (युग्मम् ) आगन्तूनामभिज्ञामि-भीमः पौरपुरंधिभिः । बद्धानुरागमङ्गुरुया, सप्रमोदमदर्यत ।। ७०१ ॥ असौ नगरजीवातु
१ . निहिता. ' प्रतित्रयपाठो न साधुः । २ विधेयः-अधीनः ।
Y॥१४॥

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331