Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जैत्र- मित्युत्सेकपरे मयि । तृणं त्रिलोकीमध्येतां मन्यमाने च नः प्रभौ ॥ ६७१ ॥ तेन उद्यप्रमीतेन, परिवर्तनलाघवम् । तच्चक्रे ददृशे येनौ - पराघर्यविपर्ययः ।। ६७२ ।। (त्रिभिर्विशेषकम् ) वकवक्षःस्थलारूढः स प्रौदजविक्रमः । मुष्टिमुद्गरसुद्यम्य, नीतिमानिदमम्यधात् || ६७३ || स्वयं दोष्मन् ! पदे विद्धः कण्टकेनापि दूयसे । प्राणानपि परेषां तु नित्यं हरसि लीलया ।। ६७४ ॥ अमारिं कारयांचक्रे, लङ्केशः परमार्हतः । कुलं तस्य किमेतेन कलङ्कयसि कर्मणा १ ।। ६७५ ।। इदानीमपि दुष्कर्म, दूरान्मुञ्चसि चेदिदम् । तद्भवत्वभयं तुभ्यं, नष्टं नाद्यापि किंचन ।। ६७६ ॥ तस्य तेनातिसान्नाऽपि, प्रभुरभ्यधिकं क्रुषा । जाज्वल्यते स्म राज्य मित्र चन्द्रनन्दिना ।। ६७७ ॥ अभ्यधाच्च किमाचार्य, इव वाचाल ! जल्पसि । एता वाचो न मे किंचि-चरन्ति श्रवणान्तिके ।। ६७८ ॥ क्षुधातेः कल्यवते स्वां, विधाय विधिनाऽधुना । सर्वासामपि दास्यामि, त्वद्वाचामुत्तरं ततः॥ ६७९ ॥ इत्युदीर्य स्वधैर्येण, प्रतिष्ठासुर्भृशं प्रभुः । पूर्वकायेन नितरा-मुस्पपात पपात च ॥ ६८० ॥ आक्रान्तस्यापि तेनोच्चैः, स्वामिनश्रेष्टया तया । रक्षोलोकस्य शोकेऽपि, हास्यमास्ये समुद्ययौ ।। ६८१ ।। सोऽस्यधानः प्रभुं भूयस्तदरे ! स्मर दैवतम् | महामांसाशिनां कापि, न हि कल्याणसंपदः ॥ ६८२ ॥ इति व्याहृत्य तेनाथ, नाथोऽस्माकमनाथवत् । मूर्द्धानं मुष्टिना भिखा प्राप्यतैकोऽपि पञ्चताम् ।। ६८३ ।। विद्याविदितत्तान्तः, सुमायश्च तदैव सः । विहङ्गराजवेगेन, व्यावृत्त्येह समाययौ || ६८४ ॥ श्रुत्वेति विक्रमस्फारः कुमारोऽसौ महाबलः । निहन्तुं तातहन्तारं स्त्रीचक्रे सांयुगीनताम् ।। ६८५ || शक्तेऽस्मिन्नोचितं युद्धं तद्भतयाऽभ्यर्च्य पृच्छयताम् । कुलविद्येति संबोध्य, रुद्धः संवर्मयन्मया ।। ६८६ ॥
१ प्रातर्भोजनरूपम् । - गरुडवेगेन । ३ युद्धसदाम् ।

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331