Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 289
________________ भीमेन समितः बकासुरोपद्रवः॥ श्रीपाण्डवमायाविनो माया, राक्षसस्येति संभ्रमम् ॥ ६२३ ॥ कनु नेनोत्तमाङ्गेन, प्रयातमिति विस्मयम् । मया रक्षोभयात् प्रोक्तचरित्रम् ।। मसंनद्धमिति बपाम् ॥ ६२४ ।। इत्थं वहन्ती संकीर्णान् , भावान् प्रियतमेन मा। तथाऽऽश्लेषि यथा तन्वो-मेंदवादो सर्मः ॥ न्यवर्तत ॥ ६२५ ।। (त्रिभिर्विशेपकम् । ) स्तनोपपीडमाश्लिष्टा, प्रेयमा मा रमान् परान् । मुक्त्वा जितसुधासेक-मेकमान न्दमन्त्रभूत् ।। ६२६ ।। प्रियाप्रेम्णाऽतिरेकेण, नेनासंप्राप्तपूर्विगा। अनेशदाशु भीमस्य, मर्वोऽपि समरश्रमः ॥ ६२७ ॥ १४१॥ ___ अनवद्यैर्महावाद्यः, शङ्खाद्यैर्मेंदुरीकृतः । नम्गाथ दुन्दभियान', की नाहगाहन ॥६२८॥ ज्ञातप्रवन्धमायान्त-मेकचकानरेश्वरम् । मोऽपश्यदन्वितं पौर- नामङ्गल्यपाणिभिः ॥ ६२९ ॥ पार्थदत्तासनासीन-तपःसुनुपदान्तिके | वेमादागत्य विनयी, निषसाद वृकोदरः ॥ ६३० ॥ अकृत्रिमत्रपारङ्ग-नीरङ्गी सुभगाकृतिः । श्वश्रूपाचे समेयाय, द्रुतं द्रुपदनन्दिनी ॥६३१|| चक्रवत्येकचक्रायाः, समेत्याथ युधिष्ठिरम् । वर्धयामास माङ्गल्यै-रङ्गे रोमा कुरं बहन् ।। ६३२ ।। अहंप्रथमिकापूर्व, सर्वेऽपि नगरीजनाः । ज्यायसः पाण्डवेयस्य, मङ्गलानि वितेनिरे ।। ६३३।। अस्मत्कुटुम्बजीवातो, जीव त्र जीवितेन नः । इत्याशास्य पुरीवृद्धा, भ्रमयामासुरञ्चलम् ॥ ६३४ ॥ विहिताद्भुतभृङ्गाराः, शृङ्गाराखस्य सायकाः । तत्र नृत्यं खियः काश्चि धुः कुलवधूचितम् ।। ६३५ ।। हालीसकप्रबन्थेन, वीरगन्नप्रमूरिति । अमन्दानन्दसंदोहाः, कुन्नी काधिजगुर्मुहुः ॥ ६३६ ॥ नूतनोलूलकल्लोल-नि:सीम भीमविक्रमम् । काश्चिकवधाधान-मनोहरमुद्राहरन् ।।६३७॥ इत्थं मनसि काये वा, न पौराणां N ममुर्मुदः। प्रीत्यै शुभोदयोऽन्योऽपि, किं पुनर्जीवितागमः ? ।। ६३८ ॥ १ कामदेवया

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331