Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री पाण्डव
चरित्रम् |
सर्गः ७ ॥
॥१४०॥
2-79
सोमं धर्मनन्दनः । भीमं इत्वाऽयमभ्येति हन्तुमस्मान्निशाचरः ॥ ५९२ ॥ शीर्षच्छेद्यो यसौ दिषा, स्वयमेत्यस्मदन्तिकम् । वैरं निर्यात्य भीमस्य करिष्यामः स्वमीप्सितम् ॥ ५९३ ॥ विचिन्त्येत्यवदत् पार्थ, त्रत्मागच्छति राक्षमः । अस्य जीवितमादाय, भीममुजीवय द्रुतम् ॥ ५९४ ॥ इत्यादिष्टः सकोपेन, किरीटी ज्येष्ठबन्धुना । अधिज्यं धनुरादाय तस्थौ रक्षोदिशं प्रति ॥ ५१५ ॥ कुन्ती तु चिन्तयामास, पार्थः कर्षति संप्रति । राक्षमापनस्यास्यो - दरादाशु वृकोदरम् || ५९६ || अस्मिन् कृतान्तपादान्त - परिचारिणि वैरिणि । अन्वेष्यामि सुखेनैव भीममत्यन्तत्रत्सलम् ॥ ५९७ ॥ चक्रे मनसि कृष्णाऽपि भवात् कृष्णमुखी ततः । हा ! हताऽस्मि पतीनेतान् हन्तुमेति क्षत्राचरः ॥ ५९८ ॥ यत्र निर्नाम निर्मनं, भीमस्यौजो महौजसः । तत्र पार्श्वस्य शौण्डीर्य, किं नु नाम करिष्यति १ ।। ५९९ ॥ दुष्टस्य यस्य निर्व्यूढ श्रण्डांशावपि चण्डिमा । ग्रसते स सुधारडिंग, राहुरत्र किमद्भुतम् || ६०० ॥ तन्मे भवधं वेधा, दुर्मेधा दर्शयिष्यति । न च वीक्षि तुमेतं च, क्षमेते मम लोचने ।। ६०१ ॥ इत्यालोच्य चिताभ्यर्णे, निमील्य नयने निजे । तथैव भृशमस्वस्था, तस्थौ डुपदनन्दिनी || ६०२ || देवशर्माऽपि सावित्रीं, स्वकलत्रमभाषत । उत्पातस्याहमेतस्य, संजातोऽस्मि निबन्धनम् ।। ६०३ ।। निहतो बन्धुरेतेषां शोरविषये मम । रक्षमा हन्यमानांस्तु, द्रष्टुं शक्ष्याम्यमून् कथम् १ ||६०४ ॥ तचेदुबन्धनं कुर्यां विशेयं वा महीं यदि । विदीर्येयं स्वयं चेद्वा स्यात्तदैव मम प्रियम् ।। ६०५ ।। इति जल्पत एवास्य कुर्वन् किलकिलारवान् । बभूव भीमः सर्वेषां तेषां लोचनगोचरः । ६०६ ॥
१ वालयित्वा । २ अनुगमिष्यामि। ३ नामरहितम् ।
बकासुरोपद्रवः ॥
1128011

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331