Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 285
________________ श्रीपाण्डवपरिवम् ॥ सर्यः७॥ ॥१३९॥ 277 पर्याप्त परिदेवितः॥ ५६४ ॥ न जातु यातुधानेन, मदन्धुः परिभृयते । नमस्काण्डेन चण्डांशुः, किं कदापि विलुप्यते । ॥ ५६५ ॥ भीमस्य भुजपाशेन, लीलयाऽपि निपीडितः । कृतान्तस्यान्तिकं गन्ता, वको बक इव ध्रुवम् ॥ ५६६ ॥ इति IN पद्रवः तस्मिन् वदत्येव, मुक्तवत्कारमम्बरात् । पपात मुण्डमुण्ड-गण्डौलोपमं पुरः ॥ ५६७ ।। चकम्पे काश्यपी शैलाः, पेतुर्यस्मि| निपेतुषि । । तन्किमेतदिति श्रोभा-ने ऐशत दहः ॥ ५६८॥ भीमस्य प्रथितस्तेऽथ, चिनिश्चिक्यिर शिरः । तदैव मुक्तकण्ठं च, सर्वे परिदिदेविरे ॥ ५६९ ॥ चक्रन्द नन्दनः पाण्डो-या॑यानुज्झितथीरिमा। हा! वत्स ! विश्वमाधार !, हा! हिडम्बविडम्बन! ।। ५७० ॥ अवधीस्त्वं नरव्याघ्र !, पुरा राक्षसकुञ्जरान् । किमिदानी बकेनापि, लम्भितोऽसि दशामिमाम् ? ॥५७१ ॥ वकं हत्वा ध्रुवं | पार्थों, विधाता वैश्यातनाम् । त्वयाऽधुना विमुक्तास्तु, भविनास्मः कथं वयम् ? ॥५७२।। सुखं निद्रायमाणाना-मतिश्रान्तिजुषां पथि । को नाम यामिकोऽस्माकं, भविष्यति विना त्वया ? ।। ५७३ ।। प्रचण्डतरमाऽस्माक-मगाघेऽध्वमहाम्बुधौ। उपाचोदाकाष्ठेन, वत्स! पोतायितं त्वया ।। ५७४॥मामिदानीं त्वया सौम्य-त्यक्तं विधुमिवाधुना । बाद बाधिष्यते क्रूरः, सुयोधनविधुतुदः ॥ ५७५ ।। अथवा तव सार्थेन, यास्यतो मम निश्चितम् । विरोधे सावधानोऽपि, किं विधाता सुयोधनः ? ॥ ५७६ ॥ इत्थं विलापविकलो. यावदालोकते पुरः । तावद्धर्मात्मजः कुन्ती, जातमूर्छामुदैवत ।। ५७७ ॥ १ शोकैः । २ 'तोद्योत०' सोधत०' प्रत्यन्तर० । ३ (सौम्यो बुधः,) तेन त्यक्तो रहितस्तम् । (४ ग्रहपश्नकसंयोग, दृष्ट्वा न प्रहर्ष वदेत् । यदि न स्यादुधस्तत्र, तं दृष्ट्वा ग्रहणं वदेन ॥' एतदनुग्गमिनीयं कल्पना ।) ॥१९॥

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331