Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
-16
स प्रत्यासनमासन-मूर्छः पप्रच्छ देवलम् ॥ ५४९॥ भूहि बन्धो ! प्रबन्योऽय-मधुना कीदृशोऽभवत् । । वनमायातपूर्वी च, | लक्ष्यते राक्षसो यतः ।। ५५० ॥ शशंस योपि मो विप!, कोऽपि पीनवपुः पुमान् । अध्यशेत शिलामेत्य, तूलिकामिव लीलया ॥ ५५१ ॥ वेगादायस्य तमितो, द्वितीयमित्र पर्वतम् । निरीक्ष्य रक्षसां नेता, निनाय निजभूषरम् ।। ५५२ ॥ एतावत्यन्तरे क्रूरै-रुस्कृत्योत्कृत्य खण्डशः । ध्रुवं कवलयांचने, म रक्षोभिर्बुभुक्षितैः ॥ ५५३ ।। त्वां वध्यवेषमुवीक्ष्य, ध्रुवं । संभावयाम्यहम् । कश्चित्तदैव पर्याये, सुकृती त्यक्तवानसन् ॥ ५५४ ॥ तच्छ्रुत्वाऽतीव चक्रन्द, वजाहत इन द्विजः । हा परोपकृतिप्रौद 1, नियूदाद्भुतसाहस ! ।। ५५५ ।। ममाघमर्ण्यमाषाय, गत्वा राक्षसपासनम् । विश्वरक्षाक्षमैतिः 1, प्राणैरश्रीषयः कथम् । ॥ ५५६ ।। न त्यया विदधे साधु, प्राणामपि रक्षता। यतस्तृणमणिस्थाने, इन्त चिन्तामणिर्गतः ।। ५५७ ।। स विप्रो विलपन्ने, निज संप्रेष्य मानुषम् । पृथायाः कथयामास, कथा दत्तव्ययामिमाम् ॥ ५५८ ॥ पृथापि सह पाश्शाल्या, पहिलं मार्गमथुमिः । कुर्वती वनमभ्यागाव, मार्घ धर्मसुतादिभिः ॥ ५५९ ।। काम्येऽपि कानने तस्मि-नस्पृशन्तो रति कचित् । संगैताः केसरस्याघ-स्ते सर्वे देवशर्मणा ।। ५६० ।।
अथ शोकेन पक्ष्मान्त-बान्ताश्रुकणघोरणिः । युधिष्ठिरमभाषिष्ट, द्विजः खानुशयाऽऽग्नयः ।।५६१|| इदं विश्वजनीनेन, मत्प्राणत्राणकाक्षिणा । ह हा हा दुःश्रम(ब)तेन, स्वद्धात्रा कर्म निर्ममे ॥५६२॥ प्रणन्तुं कुलदेवीभ्यो, यद्गतोऽस्मि दुनोति तत् । तत्रान्तरे महात्माऽसौ, गत्वा रक्षोमुखेऽपतत् ।। ५६३ ।। अयोवाच तपासूनुः,नृतैकनिकेतनम् । मा विपद महाभाग !,
१ देवपूजकम् । २ स्थाने । ३ मुन्दर । ५ मिलिताः । ५ सत्यैकगृहम् ।

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331