Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री राण्डव परिश्रम् ॥
सर्गः ७ ॥
॥१३८॥
श्रीमहोदर आनात् पुमान्न यो माति, विपुलेऽपि शिलातले || ५३४ ॥ असौ बुभुक्षावामस्य, भूत्वा कुचिमरिर्मम । पीनः परिच्छदस्यापि भविष्यत्युदरंभरिः || ५३५ ॥ इति प्रमुदितस्वान्तो दन्तान् सोऽत्यन्तदारुणः । देहे व्यापारयामास, मांसले पाण्डुजन्मनः ॥ ५३६ || भीमस्य वज्रकायस्य, काये व्यापारिता अपि । अत्रापुः कुष्ठतां तस्य दन्ताः कुन्ता इवाश्मनि ॥ ५३७ ॥ भीमवक्षःस्थले स्थूलं - मावुकशुकुमोदयः । खननोपक्रमं चक्रे, नखकुद्दालकैचकः ॥ ५३८ ॥ त्रटत्कारकरास्तस्य. नखरास्ते खरा अपि । मृणालकदलीभञ्ज, भज्यन्ते स्म समन्ततः ॥ ५३९ ॥ विस्मितs विलक्षs, लखितः सवित्र सः । रक्षोनिवहमाद्वास्त, समस्तं स्त्रस्य संनिधौ । ५४० ॥ ऊंचे च नरमेकैकं स्वादयन्नहमन्वहम् । अस्मिन् भूभृति भूयांस-मनेईसमलङ्घयम् ।। ५४१ || परं न कोऽप्यभूदीह-कपुरुषः परुषच्छविः । न च स्थिरो न च स्थूल-वनव्यकुतोभयः ॥ ५४२ || तदेनं स्वे नगे नीत्वा, तीक्ष्णेन तरवारिणा । उत्कृत्योत्कृत्य कर्तास्मि सर्वेषामाशितंभत्रम् ॥५४३ ॥ तदवश्यमुदस्यध्व- मेनं मानुषमादरात् । इत्युक्तास्ते तथा चक्रु - रुद्दामबलशालिनः || ५४४ || भीमभारभराक्रान्ता, मुखेनोद्वान्तशोणिताः । नक्तंचराः पिशाचास्ते निपेतुर्धरणीतले ।। ५४५ || अथ संभूय भूयोभि-स्तैः समं बकराराक्षसः । भीमं कथंचिदुत्पाट्य, निनाय निजभूवरम् || ५४६ ||
इतः साकं कुटुम्बेन, विलापचिकलात्मना । प्रणम्य सर्वदेवेभ्यो देवशर्मा गृहे गतः ॥ ५४७ ॥ दूरादधिगृहद्वार-मदृष्ट्वा शकटं बलेः । स द्विजो द्विजवाचालं, जालः काननं ययौ ॥ ५४८ ॥ ( युग्मम् ) तत्रालोक्य गदां पाद-संमर्द च शिलान्तिके । १ कालम् । २ भोजनम् । ३ पक्षिभिर्वाचालम् । ४ धावकः ।
चकासुरोपद्रवः ॥
॥१३८॥

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331