Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
2-15
बकासुरोपद्रवः॥
भीपाम्टव चरित्रम् ॥ समः॥ ॥१३७॥
| नैपिभिः । उपयाचितलक्षाणि, पौरैः प्रत्येकमीपिरे ।। ५०४ ॥ ( पुग्मम् ) हस्तिनापुरमार्गेण, नानोपायनपाणयः । प्रत्युद्ययुश्च : ते नित्य, पाण्डवेयान प्रति प्रगे ।।५०५॥ जनानां जानतामेता-नद्यश्वीनममागमान् । एकदा पथिकः कश्चि-दाययौ तेन वर्मना ॥ ५०६ ॥ स तैरप्रच्छि भोः पान्थ !, कथयास्मिन् पथि कचिन् । उदन्तः पाण्डवेयाना, कश्चित् कचित्त्वया श्रुतः ? ॥ ५०७ ॥ शसंस सोअपि भोः पौरा, पथि चंकमणक्रमात् । आमतोऽस्मि श्रियो वास-चारिजे धारणावते ॥ ५०८ ।। जनेभ्यस्तनिवासिभ्यः, सत्रापेभ्यः पदे पदे । इति कर्णविषं तस्मि-अधौषमतिदारुणम् ॥ ५०९॥ दुर्योधनस्य वचसा, वसन्तो जातुपे गृहे । इह चण्डाः सुताः पाण्डो-दहिं प्रापुः प्रदीपनाद ।। ५१०॥ इहानुजीविभिस्तेषा, विरचय्योचिताश्चिताः। प्राणास्तेनैव सार्थेन, प्रहिताः प्रभुवत्सलैः ।। ५११ ॥ वीक्ष्य भस्मस्थलीः स्थूलाः, कीर्तीस्तेषां निशम्य च । ममापि निरमाप्यन्त, बाप्पैः कूलंकषा दृशः ॥५१२॥ अथावेद्य कथामेतां, स पान्यः प्रस्थितः पुरः। आक्रन्दचकचक्रायां, चक्रेऽतितुमुला दिशः ॥ ५१३ ॥ न मातुर्न पितु व, स्वामिनो मृत्युबातया । अभवत्तादृशः शोकः, पौराणां यादृशस्तदा ॥ ५१४ ॥ निःप्रत्याशैनिरानन्दै-स्ततः प्रभृति नागरैः । पूर्यते यातुधानस्य, विशेपेण मनीषितम् ॥ ५१५॥ तदिदानी द्रुतं यामि, प्रणम्य कुलदेवताम् । सर्वेषामेव युष्माकं, जज्ञेऽनुज्ञाञ्जलिमम |! ५१६ ।। इति व्याहृत्य धैर्येण, संवर्मितमनास्ततः। सकुटुम्बोऽप्यगाद्विप्रः, प्रणन्तुं कुलदेवताम् ॥५१७॥
अथाम्पधात् पृथा भीम, वत्स! त्वयि तनूरुहे । एकस्यापि द्विजस्वास्थ, नाभवमभयप्रदा ॥ ५१८ ।। धन्यास्ते सति १ राक्षसस्य ।
॥३७॥

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331