Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अक्षामस्थामधाम
पाप पुरः शैल-पल केवलियो
नात्मानं त्रातुमुत्सहे । इन्द्रनीलोपमर्दैन, कः काचं परिरक्षति ? ॥ ४८९ ।। मादृशस्य द्विजस्यार्थे, नररत्नं मवादृशम् । राक्षसायोपनेतन्य-मिति कोऽन्योऽपि मन्यते ।। ४९० ।। त्वादृक्षो विरलः कोऽपि, परोलक्षास्तु मादृशाः। स्वल्पः कल्पतरुलॊके, भूयांसोऽन्ये हि भूरुहः ॥ ४९१ ।। प्रियन्ते पञ्चषाण्येव, मानुषाणि मृते मयि । अस्या मूर्तर्विपचौ तु, सर्वा सीदति मेदिनी ॥ ४९२ ।। एतौ तव भुजौ वीक्ष्य, स्वयं त्रस्यन्ति शत्रवः । अक्षामस्थामधामाऽयं, न पुनर्यकराक्षसः ॥ ४९३ ॥ बक एव बको यद्वा, तव दो-पाशयोः पुरः । केवलं केवलिपोक्ता, गिरः संशयकारणम् ॥ ४९४ ॥ यतोऽमुध्यां पुरा पुर्या, केवली
मुनिराहतः । उदियाप पुरः शैल-चूलायामिद भास्करः॥ ४९५ ॥ सर्वे वन्दारवः पौरा-स्तदम्यर्णमुपाययुः । सोऽपि कारMaणिकस्तेभ्यः, परं धर्ममुपादिशब् ॥ ४९६ ।। तेनोपदेशपीयूष-मानेन प्रसरन्मुदः । समये विश्वमार्तण्डं, मुनीन्द्रं तेऽन्वंयुञ्जत
॥ ४९७ ।। प्रभो ! प्रसीद सीदन्ति, पौराः सर्वे निवेद्यताम् । विरंस्यति जनस्यास्य, राक्षसोपद्रवः कदा! ।। ४९८ ॥ मुनिनाथोऽप्यथाऽऽचख्यो, भो ! भद्राः पाण्डुसूनवः । जिता द्यूते यदैष्यन्ति, बनवासक्रमादिह ।। ४९९ ॥ असौ तदानीं भविता, नगरी निरुपद्रवा । सदाऽप्यगोचरो वाचा, महिमा हि महात्मनाम् ॥ ५००॥ इत्याख्याय स लोकाय, जगाम मुनिपुङ्गवः । तादृशां हि महीं सर्वां, प्रियीकर्तुमुपक्रमः ।। ५०१॥
तेन चन्द्रातपेनेव, मुनिन्दोर्वचनेन ते । बभूवुः प्रीतिकल्लोले- गराः सागरा इव ।। ५०२ ।। चर्णा अपि सुधाकीर्णाः, पाण्डवाः पाण्डवा इति । एतद्वाच्या भविष्यन्ति, पुमांसः कीदृशाः पुनः ।। ५०३ ॥ इत्युक्तः कुलदेवीम्यः, पाण्डवागम
१ वन्दनशीलाः । २ अपृच्छन् । ३ । प्रिया' प्रियां' इति प्रत्यन्तर० ।। अक्षराणि ।
यां ' इति प्रत्यात ५०३ ॥ इत्युक्तैः कुलदेवा अपि सुधाकीर्णाः,

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331