Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 278
________________ / मयो बलिः ॥ ४५८ ॥ तदेनं बलिमादाय, मातर्नुपनिदेशतः। पर्यायोपगतः सोऽहं, यास्यामि विपिने धुना ॥ ४५९ ॥ तनिराशं निरालम्ब, कुटुम्ब मम रोदिति | आश्रयदुमनाशे हि, दीनाः क्रोशन्ति पक्षिणः।। ४६० ॥ किं चान्यत संकटं यन्मे, तन्मातः शृणु संप्रति । यदेपा ब्राह्मणी वक्ति, मामिदानी पुनःपुनः ॥ ४६१ ।। किं कार्यममुना नाथ !, स्वां विना जीवितेन मे। सापत्याऽपि भृशं लप्स्ये, त्यहते हि पराभवम् ॥ ४६२ ।। ततोऽहमुपहाराय, तस्य यास्यामि रक्षसः । अल्पायुस्त्वं पुनर्भूया, भुञ्जानो भूयसीं श्रियम् ॥ ४६३ ॥ त्वत्प्राणत्राणकारिण्याः, कुलेऽस्तु कलशो मम । भर्तुर्विपदमाच्छत्तु-अतिच्छेकाः कुलस्त्रियः ॥ ४६४ ॥ भुक्तं मृष्टं सुखं स्पृष्ट, दृष्टं मुखमपत्ययोः । स्वतः किं किं मया नाप्तं ? नास्ति मृत्योभयं मम ।। ४६५ ॥ वजन्तं केवला नेयं, मां रुणद्धि सधर्मिणी । असावण्यात्मजेदानीं, सुदती बदतीति नौ ।। ४६६ ।। मा मातर्मा स्म वा तात, गच्छतं रक्षसो मुखे । आहारमुपहारं च, कतुं तस्योद्यनाऽस्म्यहम् ॥ ४६७ ॥ बालो यद् युवयोरेव, जीवतोष जीवति । मातापि तातशुश्रूषां, करोत्वाकल्पजीविनी ।। ४६८ ॥ यदि मां नानुमस्येथे, युवा नास्मि तथाप्यहम् । युयोर्गेहवास्तव्या, परार्था हि पतिवराः ॥ ४६९ ।। इति कुन्ति ! कुटुम्ब मां, नानुजानाति भृत्यवे । अनुमन्येऽहमप्येतत , कथं रक्षोमुखे पतत् ॥४७॥ आदेशस्तु नरेशस्य, सर्वथा दुरतिक्रमः । तत्किकर्तव्यतामूढः, पतितोऽस्म्यत्र चैनसे ।। ४७१ ॥ इति विग्रे वदत्येव, काशकम्बा विलोलयन् । वेगादागत्य बालस्ता-नवोचत् पञ्चहायनः ॥ ४७२ ॥ मा रोदीस्तात ! मा स्माम्ब ! रोदीर्मा स्म रुदः स्वसः। अनया कम्बया गत्वा, तं हनिष्यामि राक्षसम् ॥ ४७३ ।। मुहुर्मुहुर्घवचेवं, चालयंस्तां १ पर्यायेण-अनुक्रमेण उपगत्त:-प्राप्तः । २ स्वाविष्टम् । ३ विन्ने ।

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331