Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 277
________________ चरित्रम् ॥ श्रीपाण्डवचने, मया विद्याऽद्य राक्षसी ॥ ४४२ ।। ततः स्वविद्यामाहात्म्य-विलोकनकुतूहली । पुरीसंहारमधुना, विधित्सुरयमस्म्यहम् बकासुरो॥ ४४३ ।। अरे ! वराकाः सपदि, स्मरताभीष्टदेवताम् । शिलासंचूर्णितास्तूर्ण-मिदानी न भविष्यथ ॥ ४४४।। तेऽथ तेनैवमाक्षिप्ताः, पुनरेवं षमापिरे । विद्या विद्याधराधीश!, किं न कुर्यादसंशयम् ॥४४५।। नैतावतैव कार्येण, पुरी संहर्तमर्हसि । को नाम कीलिकाहेतोः, प्रासादोच्छेदमिच्छति ॥ ४४६ ॥ इदं विद्यापरीक्षाये, पुरीसंहरणं वृथा। भस्मने भस्मसात्कुर्यात् , | ॥१३५|| को हि चन्दनकाननम् ॥४४७॥ तदेनमेनसामेकं, संक्रमं प्रक्रमं त्यज । किं च त्रिलोकीत्राणाय, विद्या व्यापार्यतामियम् ॥४४८ ॥ सोपरोधमिति प्रोक्तः, सोऽभ्यधानिष्कपः पुनः । मांमैकलुब्धमनसो, दैन्यगृह्या न राक्षसाः ॥ ४४९ 11 अस्ति युष्माकमेकस्तु, पणः प्राणप्रियकरः । मम दत्तोपहारं चे-देकं मानवमन्वहम् ।। ४५० ॥ मदीयपुरनेदीयः-कान्तारं भैरवाभिधे । मन्त्रसादार्थिभिः प्रांशुः, प्रासादश्च विधाप्यताम् ।। ४५१ ।। जातु नै कृतेऽवश्य, भविता वः पराभवः । सदैव देवतेभ्योऽपि, परचक्रात्तु का कथा ? ॥ ४५२ ॥ इदं वोऽस्तु पुरौं वातु-मेकमौपायक परम् । तदरे ! रोचते यद्व-स्तदाचरत संप्रति ।। ४५३ ॥ इति व्याहृत्य विरते, दुनयाऽऽप्सेवके बके । अनिष्टामपि तां पौरा-स्तद्रिं प्रतिशुश्रुवुः ॥ ४५४॥ ___अथेन्द्रजालिकेनेव, राक्षसेन्द्रेण तत्क्षणात् । अपामार्यत मबोंऽपि, शिलादिदिवि डम्बरः ।। ४५५ । नतः कुमारिकाकृष्टनामपत्रनियोगतः । पर्यस्थाप्यत पर्यायः, पौरैः पुरनिवामिना ॥ ४५६ ॥ वकमूर्तिसनाथश्च, प्रासादो निश्माप्यत । बलिनश्च विधातुश्च, नियोगः केन लङ्घयते ॥ ४५७ ।। एकस्ततः प्रभृत्यम्ब ! पुमांस्तस्योपदीयते । असौ द्रोणप्रमाणश्च, शाल्योदन१ आरम्मम् । २ दैन्येन ग्रहीतुं शक्याः । ३ नेदीयः-समीपम् । Mi॥१३५॥

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331