Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
युधिष्ठिरा
भीपाण्डव चरित्रम् ॥ सर्यः७॥
देशेन
॥१३॥
च्छ या निजं सम, नीत्वा काममपूजयत् ॥ ४११ ।। अभणच गुणश्रेष्ठं, ज्येष्ठं पाण्डवमादरात् । भो ! भूमिदेव ! देवेन, योजितः किंचिदयसे ॥ ४१२ ।। इदं मे देश्म तामेतां, पत्नी सौजन्यशालिनीम् । इमं पुत्रमिमा पुत्रीं, जानीयाः सर्वमात्मनः ।। ४१३ ॥ वसन् गेहे सुखेनात्र, पवित्रय पुरीमिमाम् । मरत्ना रत्नगर्नेति, बनो जानातु संप्रति ।। ४१४ ॥ तथेति प्रार्थनां गुर्वी, प्रतिश्रुत्य युधिष्ठिरः । चक्रे कटम्बसमस्या, निवास तस्य तेश्मनि ॥ ४१५ ॥ विप्राचारभृतो बाह्य, स्वान्ते तु परमार्हताः । ते धर्मकर्मठास्तत्र, वासरानत्यवाहयन् ।। ४१६ ॥ श्वश्रूशुश्रूषणप्रीत-चेताः पाश्चालनन्दिनी । पुत्रीणीतिपरा तस्या, कुन्ती चानर्चतुर्जिनम् ॥ ४१७ ॥ कुटुम्बस्यानुकूल्येन, प्रातिकूल्यं विधेस्तदा । न किंचित्ते विदांचक्रु-रेकचक्रानिवासिनः ।। ४१८ ।। सावित्री नाम तस्यास्ति, कलत्रं देवशर्मणः। तया वैनविकात् कुन्न्या, मनः परवशीकृतम् ॥ ४१९ ॥ कुन्ती कृष्णासधर्माण, स्नुषां तामप्यजीगणत् । पौत्रावेव च तत्पुत्रौ, गङ्गा-दामोदराभिधौ ।। ४२०॥ सा तेन सहवासेन, विस्मृतात्मनिकेतना । अनेकान् गमयामास, मासानेकाहलीलया ॥ ४२१ ॥
अन्यदा पवमानस्य, तनये गृहवर्तिनि । अपरेष्वेकचक्रान्तः, स्वैरसंचारशालिषु ॥ ४२२॥ देवशर्मकुटुम्बस्य, कटुमाक्रन्दमुच्चकैः । आकर्ण्य कुन्ती कुन्तेन, भिन्नेत्र हृदयेऽभवत् ॥ ४२३ ॥ युग्मम् ।। गत्वाऽथ देवशर्माणं, सा जमाद सगद्गदम् । तर वत्स! कुतोऽमूल-मेतदुःखं सुदुःसहम् ? ॥ ४२४ ॥ अथासौ कथयामास, कथां कुन्त्याः सुदुःश्रवाम् । अस्यां पुरि पुरारिष्ट-मतिकष्टमजायत ।। ४२५ ।। पुरोपरि शिला गुर्वी, दर्शिताकाण्डविवरा । समालोक्पत कल्पान्त
१ पृथ्वी । २ पुत्री च पुत्रश्चेत्येकशेषे पुत्रौ।
हिडम्बा गर्भवती स्वस्थान गता । पाण्डवाना मिकचक्राय निवासो ब्राक्षण
॥१३४॥

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331