Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीपाण्डव-
। 257
चरित्रम् ॥
भीमस्य
सनी
मि भीष्मं च सा
॥१२९।।
॥२६४॥ इदमस्या
नरः शूरोडा
चार-शिक्षामध्याप्यते हहा! ॥२६॥
बनवासे । इत्युचविलपन् भीमो, भीषणाकारधारिणीम् । एका युवतिमायान्ती, पिङ्गलाक्षीमुदक्षत ॥ २६१ ॥ भीमस्याभ्यर्णम || मामा--पुतिमा पया यया । रूपं प्रकाशयामास, मनोहारि तथा तथा ॥ २६२ ॥ भीमः समीपमायातां, तामुवाच
| हिडम्बासुलोचने!। काऽसि? मीष्मं च सौम्यं च, रूपमप्यकृथाः कथम् ? ।।२६३॥ चभाषे साऽपि सुश्रोणिः, सुभग! श्रूयतां त्वया। मेलापा। अस्ति दत्तजगढिम्बो, हिडम्बो नाम राक्षमः ॥२६४॥ इदमस्याख्यया ख्यातं, हिडम्बवनमुत्कटम् । नास्मिन्मनुष्यजातीयः कश्चित् संचरते पथा॥ २६५ ॥ कथंचिदैवदुर्योगा-देतवां वनसीमनि । नरः शूरोऽपि यद्यति, रक्षसाऽनेन भक्ष्यते ।। २६६ ।। अस्य चाहमहंकार-मन्दिरस्य महोदरा । अनुहास्मि हिडम्बेति, बन्धुमेहनिवासिनी ॥२६७॥ ममाप्यस्ति क्रमाऽऽयाता, विद्या सर्वाऽपि राक्षसी । इदानीं तु स्थितः सौधे, बन्धुर्मामभ्यधादिदम् ।। २६८।। अधुना मानुषो गन्धः, क्षुधं मे बोधयन्न| यम् । प्रियंभविष्णुर्माणस्य, कृतोऽप्येति सहोदरे ॥२६९। तन्मानवानवेश्यैतान् , कुतोऽप्यानय लस्वरम् । येनेयं चिररात्राय,
शममभ्येति मत्क्षुधा ।। २७० ।। तदहं दहनज्वाला-लोले कृत्वा विलोचने । विधित्सुन्धिवादेशं, देश तमुपागमम् ॥२७१।। बने मानवसंघात-मेनं निःसहविग्रहम् । निद्रायमाणमद्राक्षं, बुभुक्षोपशमश्रमम् ।। २७२ ।। विलोक्य स्वां च कन्दर्प-रूपदर्पापहं पुरः । विस्मृत्य भ्रातुरादेश, मराऽऽदेशे स्थिताऽस्म्यहम् ॥ २७३ ।। यजातोऽसि महाबाहो !, नम नेत्रसुधाञ्जनम् । असौ रूपपरावर्तः, प्रावर्तत जवात्ततः ॥ २७४ ।। तदाधेहि प्रसाद मे, पाणिपीडनकर्मणि ! सत्योपयाचिताः सन्तु, सकलाः | १ डिम्बः युद्धम् ।
१२९॥

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331