Book Title: Pandavcharitra Mahakavyam Part 1
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 270
________________ पवर्षिण्या, सिञ्चन्ती या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं, माऽपि प्रापदिमां दशाम् ॥ ३३६ ॥ प्रियापरिभवो राज्य-भ्रंश पथपरिश्रमः । नैते तथा व्यथन्ते मां, यथा मातुरियं दशा ।। ३३७ ॥ इति चिन्तातुरे राज्ञि, कायप्राप्य पयस्तदा । आजग्मतुर्निरानन्दौ, वृकोदर-किरीटिनौ ॥ ३३८ ॥ एतावपि महाबाहू, बिहलावुपरि स्थितौ । कटुङ्गनयनाम्भोभि-जननी पर्यपिश्चताम् ।। ३३९ ।। निराशमनसां तेषां, क्षिपतां दिक्षु चक्षुषी । आनीयोपानयत्रीरं, हिडम्बा बिसिनीदले ॥ ३४०॥ तेषां नयनपात्रेभ्यो, निझरेभ्य इवाधिकम् । बाष्पैस्तथैव निर्यात-मानन्दशिशिरैः परम् ॥ ३४१ ।। सस्यानामिव शुष्काणां, शोक-चिन्ता-तपक्लमात् । आपुरापस्तदा तेषां, ताः स्वात्यम्बुविडम्बनाम् ।। ३४२ ॥ अस्मत्कुटुम्बजीवातु-र्मातुरातुरघातिनी। निजेति तेषां चेतासु, हिडम्बा प्रतिविम्बिता ॥ ३४३ ।। मातुः संवाहयन् पादौ, स्थाने स्थाने युधिष्ठिरः । पन्थानमतिचक्राम, प्रत्यहं सह बान्धवैः ।। ३४४ ।। एकदा कापि पश्यन्ती, कान्ताररमणीयताम् । द्रौपदी द्वीपिनं दृष्टा, कान्दिशीका पलायत ॥ ३४५॥ प्रचण्डः पुण्डरीको ऽपि, पुण्डरीकविलोचनाम् । तामन्वगच्छदौत्सुक्या , क्रमः करात्मनामयम् ॥३४६।। तदानुपदिके तस्मिन् , सा भयोस्थितवेपयुः। नितम्बस्तनभारण, न शशाक पलायितुम् ॥ ३४७ ॥ दंप्याकरालमुत्काल-मालोक्य तमुपागतम् । माऽवतस्थे समालम्ब्य, धैर्यमूर्ध्वदमा पुरः ।। ३४८॥ अत्रापि धर्मपुत्रो मे, पातेत्यालोच्य तत्पुरः । लीलालतिकया रेखां, सा विधायेदमम्यधात् ॥ ३४९ ॥ यदि मे प्राणनाथेन, सत्यरेखा न लहिता । तदा त्वमप्य रेखां, मा स्म शाईल! लक्ष्य ॥ ३५० ।। तयेत्युक्ते १ व्याघ्रम् । २ व्याघ्रः। 1

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331