Book Title: Panchpratikramanadi Stotrani
Author(s):
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
(१६ए) तोषमुपयाति जनस्य चदुः। पीत्वा पयः शशिकरद्युतिउग्धसिन्धोः, दारं जलं जलनिधेरशितुं क श्चेत् ? ॥ ११॥ यैः शान्तरागरुचिनिः परमाणुनिस्त्वं, निर्मापितस्त्रिनुवनैकललामनूत!। तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न दि रूपमस्ति ॥ १२॥ वकं व ते सुरनरोरगनेत्रहारि, निःशेषनिर्जितजगत्रितयोपमानम् ? । बिम्बं कलङ्कमलिनं क निशाकरस्य ?, यासरे नवति पाण्डुपलाशकल्पम् ॥ १३ ॥ संपूर्णमण्डलशशाङ्ककलाकलाप-शुत्रा गुणास्त्रिजुवनं तव लवयन्ति । ये संश्रितास्त्रिजगदीश्वरनाथमेकं, कस्तानिवारयति संचरतो यथेष्टम् ? ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनानि-नीतं मनागपि मनो न विकारमागेम्? । कल्पान्तकालमरुता चलिताचलेन,
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232