Book Title: Panchpratikramanadi Stotrani
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 206
________________ (१ए४) वञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेऽनत् ,कियद ब्रुवे दास्यकरं स्वमीश! ॥ए॥ परापवादेन मुखं सदोषं, नेत्रं परस्त्रीजनवीदाणेन । चेतः परापायाविचिन्तनेन,कृतं नविष्यामि कथं? विनोऽहम् ॥१०॥ विडम्बितं यत्स्मरघस्मरार्ति-दशावशात्स्वं विषयान्धलेनाप्रकाशितं तद्भवतो व्हियैव, सर्वज्ञसर्व स्वयमेव वेत्सि ॥२१॥ध्वस्तोऽन्यमन्त्रैः परमेष्ठिमन्त्रः,कुशास्त्रवाक्यर्निदताऽऽगमोक्तिः । कर्तुं वृथा कर्म कुदेवसङ्गा-दवाविहीनाथ!मतिन्त्रमो मे१२ विमुच्य दृग्लक्ष्यगतं नवन्तं, ध्याता मया मूढधिया हृदन्तः।कटाक्षवदोजगनीरनानिकटीतटीयाः सुदृशां विलासाः।२३लोलेद१ अंसलवत्सलादिवदौणादिकालप्रत्ययागमेन, विद्युत्पत्रान्धावति प्राकृतलक्षणेनेतिकश्चित् तन्न प्राकृतगन्धस्याप्यत्रानावात्, मुरलादेराकृतिगणत्वाच्च नालप्रत्ययउर्लनता. Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232