Book Title: Panchpratikramanadi Stotrani
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 208
________________ ( १९६) मयाऽसत्स्वपि कामधेनु-कल्पचिन्तामणिषु स्पृहार्तिः। न जैनधर्मे स्फुटशमदेऽपि, जिनेश ! मे पश्य विमूढनावम् ॥ १० ॥ सनोगलीला नच रोगकोला, धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ॥ २० ॥ स्थितं न साधोर्हदि साधुटत्तात् ,परोपकारान्न यशोऽङितं च । कृतं न तीर्थो धरणादिकृत्यं, मया मुधा दारितमेव जन्म ॥२१॥ वैराग्यरको न गुरूदितेषु,न उर्जनानां वचनेषु शान्तिः । नाध्यात्मलेशो मम कोऽपि देव !, तार्यः कथंकारमयं नवाब्धिः॥श्शापूर्वे नवेऽकारिमया न पुण्य-मागामिजन्मन्यपिनो करिष्ये । यदीहशोऽहं मम तेन नष्टा,नूतोद्नव १ इष्टोऽयं प्रयोग इति कश्चित् , स जमिमावष्टब्धान्तः करण एव यतो न न्यत्नालि तेन युष्मदस्मदोऽसोनादिस्यादेः (श्रीसि० -३-३०) इति सूत्रम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232