Book Title: Panchpratikramanadi Stotrani
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 207
________________ ( १ए५) णावक्रनिरीदणेन,योमानसे रागलवो विलनान शुइसिधान्तपयोधिमध्ये,धौतोऽप्यगात्तारक! कारणं किम्?।२४ाअङ्गं न चङ्गं नगणो गुणानां,न निर्मलः कोऽपि कलाविलासः। स्फुरत्प्रनो न प्रजुता च काऽपि,तथाऽप्यदङ्कारकदर्थितोऽहम्।१५आयुर्गलत्याशु न पापबुद्धि-र्गतं वयो नो विषयानिवाषः। यत्नश्च नैषज्यविधौ न धर्मे, स्वामिन्मदामोदविडम्बना मे ॥ १६॥ नाऽत्मा न पुण्यं न नवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, परिस्फुटे सत्यपि देव! धिङ्माम्॥२॥ न देवपूजा न च पात्रपूजा, न श्राइधर्मश्च न साधुधर्मः। लब्ध्वाऽपि मानुष्यमिदं समस्तं, कृतं मयाऽरायविलापतुल्यम् ॥१७॥चके १ मानसो. ५ प्रधानप्रनुता. ३ श्राधारि. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232