________________
( १ए५) णावक्रनिरीदणेन,योमानसे रागलवो विलनान शुइसिधान्तपयोधिमध्ये,धौतोऽप्यगात्तारक! कारणं किम्?।२४ाअङ्गं न चङ्गं नगणो गुणानां,न निर्मलः कोऽपि कलाविलासः। स्फुरत्प्रनो न प्रजुता च काऽपि,तथाऽप्यदङ्कारकदर्थितोऽहम्।१५आयुर्गलत्याशु न पापबुद्धि-र्गतं वयो नो विषयानिवाषः। यत्नश्च नैषज्यविधौ न धर्मे, स्वामिन्मदामोदविडम्बना मे ॥ १६॥ नाऽत्मा न पुण्यं न नवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, परिस्फुटे सत्यपि देव! धिङ्माम्॥२॥ न देवपूजा न च पात्रपूजा, न श्राइधर्मश्च न साधुधर्मः। लब्ध्वाऽपि मानुष्यमिदं समस्तं, कृतं मयाऽरायविलापतुल्यम् ॥१७॥चके १ मानसो. ५ प्रधानप्रनुता. ३ श्राधारि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org