Book Title: Panchpratikramanadi Stotrani
Author(s): 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 203
________________ 4 ( १९१) ष्ठायात्रास्नात्राद्यवसानेषु । शान्तिकलशं गृहीत्वा, कुङ्कुमचन्दनकर्पूरागुरुधूपवासकुसुमाञ्जलिसमेतः । स्नात्रचतुष्किकायां श्रीसङ्घसमेतः शुचिशुचिवपुः पुष्पवस्त्रचन्दनानरणालङ्कतः पुष्पमालां कण्ठे कृत्वा, शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति । नृत्यन्ति नृत्यं मणिपुष्पवर्ष, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणनाजो दि जिनानिषेके ॥ १ ॥ शिवमस्तु सर्वजगतः, परदितनिरता नवन्तु नूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीनवन्तु लोकाः॥२॥ अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी । अम्द सिवं तुम्द सिवं, असिवोवसमं सिवं नवतु स्वाहा ॥ ३ ॥ उपसर्गाः दयं यान्ति, विद्यन्ते विघ्नवल्लयः। मनः प्रस Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232