________________
4
( १९१) ष्ठायात्रास्नात्राद्यवसानेषु । शान्तिकलशं गृहीत्वा, कुङ्कुमचन्दनकर्पूरागुरुधूपवासकुसुमाञ्जलिसमेतः । स्नात्रचतुष्किकायां श्रीसङ्घसमेतः शुचिशुचिवपुः पुष्पवस्त्रचन्दनानरणालङ्कतः पुष्पमालां कण्ठे कृत्वा, शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति । नृत्यन्ति नृत्यं मणिपुष्पवर्ष, सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणनाजो दि जिनानिषेके ॥ १ ॥ शिवमस्तु सर्वजगतः, परदितनिरता नवन्तु नूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीनवन्तु लोकाः॥२॥ अहं तित्थयरमाया, सिवादेवी तुम्ह नयरनिवासिनी । अम्द सिवं तुम्द सिवं, असिवोवसमं सिवं नवतु स्वाहा ॥ ३ ॥ उपसर्गाः दयं यान्ति, विद्यन्ते विघ्नवल्लयः। मनः प्रस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org