________________
(१५) नतामेति, पूज्यमाने जिनेश्वरे ॥४॥ सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ॥५॥ इति बृदबान्तिस्तवः ॥॥ एए॥
इतिनवस्मरणानि संपूर्णम्
॥ अथ श्रीरत्नाकरपञ्चविंशिकाप्रारम्नः॥
उपजातिबन्दः॥ श्रेयःश्रियां मङ्गलकेलिसद्म!, नरेन्द्रदेवेन्नताङ्घ्रिपद्म! । सर्वज्ञ ! सर्वातिशयप्रधान!, चिरंजय ज्ञानकलानिधान ॥१॥ जगत्रयाधार ! कृपावतार !, उारसंसारविकारवैद्य !। श्रीवीतराग! त्वयि मुग्धनावा--द्विा! प्रनो ! विज्ञपयामि किञ्चित् ॥३॥ किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः। तथा यथार्थ कथयामि नाथ !, निजाशयं सानुश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org