________________
( १९३) यस्तवाग्रे॥३॥ दत्तं न दानं परिशीलितं च, न शालि शीलं न तपोऽनितप्तं । शुनो न नावोऽप्यनवनवेऽस्मिन् , विन्नो ! मया ज्रान्तमदो मुधैव ॥धादग्धोऽग्निना क्रोधमयेन दष्टो, उष्टेन लोनाख्यमदोरगेण । प्रस्तोनिमानाजगरेण माया-जालेन बहोऽस्मि कथं नजे त्वाम्? ॥५॥ कृतं मया ऽमुत्र हितं न चेद, लोकेऽपि लोकेश! सुखं न मेऽनूत् । अस्मादृशां केवलमेव जन्म, जिनेश !ज नवपूरणाय ॥६॥मन्ये मनो यन्न मनोझटत्त-त्वदास्यपीयूषमयूखलानात्।द्रुतं मदानन्दरसं कठोर-मस्मादृशां देव! तदश्मतोऽपि ॥ ७ ॥ त्वत्तः सुष्प्राप्यमिदं मयाप्तं, रत्नत्रयं नूरिनवज्रमेण । प्रमादनितावशतो गतं तत्, कस्याग्रतो नायक! पूत्करोमि?॥७॥ वैराग्यरङ्गः पर
१ रङ्गो
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org