________________
(१०) शान्तिकरः श्रीमान् ,शान्ति दिशतु मे गुरुः। शान्तिरेव सदा तेषां, येषां शान्तिर्यदे गृहे ॥२॥नन्मृष्टरिष्टऽष्ट-ग्रदगतिःस्वमर्निमित्तादि। संपादितदितसंप-नामग्रदणं जयति शान्तेः ॥३॥श्री सङ्घजंगजनपद-राजाधिपराजसन्निवेशानाम् ।गोष्ठिकपुरमुख्याणां, व्यादरणैादरेवान्तिम् ॥४॥ श्री श्रमणसङ्घस्य शान्तिनवतु। श्रीजनपदानां शान्तिनवतु । श्रीराजाधिपानां शान्तिवतु । श्रीराजसन्निवेशानां शान्तिवतु । श्रीगोष्ठिकानां शान्तिनवतु; श्रीपोरैमुख्याणां शान्तिर्भवतु । श्रीपौरजनस्य शान्तिनवतु । श्रीब्रह्मलोकस्य शान्तिनवतु। ॐ स्वादा ॐ स्वादा ॐ श्रीपार्श्वनाथाय स्वाहा । एषा शान्तिः प्रति
.
१ पौरजनपद. २ (पुरमुख्याणां) टीकायां गवाधिपानामिति चास्ति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org