________________
(१७) शनैश्चरराहुकेतुसहिताः सलोकपालाः सोमयमवरुणकुबेरवासवादित्यस्कन्दविनायकोपेताः ये चान्येऽपि ग्रामनगरदेवदेवतादयस्ते सर्व प्रीयन्तां प्रोयन्तां । अदीणकोशकोष्ठागारा नरपतयश्च नवन्तु स्वादा। उपुत्र-मित्र-त्रातृ-कलत्र-सुहृत्-स्वजनसम्बन्धि-बन्धुवर्गसदिता नित्यं चामोदप्रमोदकारिणः अस्मिँश्च जूमण्डलायतननिवासिसाधुसाध्वीश्रावकश्राविकाणां रोगोपसर्गव्याधिःखनिददौर्मनस्योपशमनाय शान्तिनवतु। ॐ तुष्टिपुष्टिशविधिमाङ्गल्योत्सवाः। सदा प्रार्जुतानि पापानि शाम्यन्तु उरितानि । शत्रवः पराङ्मुखा नवन्तु स्वादा । श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश-मुकुटाच्यचिताञये ॥२॥ शान्तिः १ विनायका. ५ त्रातृमित्र. ३ जवन्तु इति शेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org